Rig Veda

Progress:70.8%

व॒यं घा॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा॑णि वृत्रहन् । पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥ वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् । पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥

sanskrit

Indra, slayer of Vṛra, invoked of many, we, your many worshippers, offer new hymns to you, thunderer,as your wages.

english translation

va॒yaM ghA॑ te॒ apU॒rvyendra॒ brahmA॑Ni vRtrahan | pu॒rU॒tamA॑saH puruhUta vajrivo bhR॒tiM na pra bha॑rAmasi || vayaM ghA te apUrvyendra brahmANi vRtrahan | purUtamAsaH puruhUta vajrivo bhRtiM na pra bharAmasi ||

hk transliteration

पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव॑न्त इन्द्रो॒तय॑: । ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव॑म् ॥ पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः । तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥

sanskrit

Indra, doer of many great deeds, (other worshippers) invoke the manifold hopes and protections whichabide in you; but rejecting the enemy's oblations, come to us bestower of dwellings; O mightiest, hear my appeal.

english translation

pU॒rvIzci॒ddhi tve tu॑vikUrminnA॒zaso॒ hava॑nta indro॒taya॑: | ti॒razci॑da॒ryaH sava॒nA va॑so gahi॒ zavi॑STha zru॒dhi me॒ hava॑m || pUrvIzciddhi tve tuvikUrminnAzaso havanta indrotayaH | tirazcidaryaH savanA vaso gahi zaviSTha zrudhi me havam ||

hk transliteration

व॒यं घा॑ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि॑ ष्मसि । न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥ वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि । नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ॥

sanskrit

Indra, we are your, therefore we, your worshippers, depend on you; other than you, Maghavan, invokedof many, there is no giver of happiness.

english translation

va॒yaM ghA॑ te॒ tve idvindra॒ viprA॒ api॑ Smasi | na॒hi tvada॒nyaH pu॑ruhUta॒ kazca॒na magha॑va॒nnasti॑ marDi॒tA || vayaM ghA te tve idvindra viprA api Smasi | nahi tvadanyaH puruhUta kazcana maghavannasti marDitA ||

hk transliteration

त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि । त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥ त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि । त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥

sanskrit

Deliver from us this poverty, hunger and calumny; give us (our desire) by your protection and wondrousworking; O mightiest, you know the right way.

english translation

tvaM no॑ a॒syA ama॑teru॒ta kSu॒dho॒3॒॑'bhiza॑ste॒rava॑ spRdhi | tvaM na॑ U॒tI tava॑ ci॒trayA॑ dhi॒yA zikSA॑ zaciSTha gAtu॒vit || tvaM no asyA amateruta kSudho'bhizasterava spRdhi | tvaM na UtI tava citrayA dhiyA zikSA zaciSTha gAtuvit ||

hk transliteration

सोम॒ इद्व॑: सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन । अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥ सोम इद्वः सुतो अस्तु कलयो मा बिभीतन । अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥

sanskrit

Let your effused Soma be only (for Indra); O sons of Kali, fear not; that malignant (spirit) departs, of his own accord he departs.

english translation

soma॒ idva॑: su॒to a॑stu॒ kala॑yo॒ mA bi॑bhItana | apede॒Sa dhva॒smAya॑ti sva॒yaM ghai॒So apA॑yati || soma idvaH suto astu kalayo mA bibhItana | apedeSa dhvasmAyati svayaM ghaiSo apAyati ||

hk transliteration