Rig Veda

Progress:66.4%

उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वच॑: । स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥ उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥

sanskrit

May Indra listen to both these our hymns; may the mightiest Maghavan come to us, (plural ased) with our devoted offering, to drink the Soma.

english translation

u॒bhayaM॑ zR॒Nava॑cca na॒ indro॑ a॒rvAgi॒daM vaca॑: | sa॒trAcyA॑ ma॒ghavA॒ soma॑pItaye dhi॒yA zavi॑STha॒ A ga॑mat || ubhayaM zRNavacca na indro arvAgidaM vacaH | satrAcyA maghavA somapItaye dhiyA zaviSTha A gamat ||

hk transliteration

तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतु॑: । उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मन॑: ॥ तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः । उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥

sanskrit

Him, self-resplendent, have heaven and earth formed as the showerer, him (they have formed) forstrength; therefore, you sit down first of your peers; your mind loved the Soma.

english translation

taM hi sva॒rAjaM॑ vRSa॒bhaM tamoja॑se dhi॒SaNe॑ niSTata॒kSatu॑: | u॒topa॒mAnAM॑ pratha॒mo ni SI॑dasi॒ soma॑kAmaM॒ hi te॒ mana॑: || taM hi svarAjaM vRSabhaM tamojase dhiSaNe niSTatakSatuH | utopamAnAM prathamo ni SIdasi somakAmaM hi te manaH ||

hk transliteration

आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः । वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि॑म् ॥ आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः । विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् ॥

sanskrit

Indra, possessor of much wealth, pour the effused Soma within you; possessor of (bright) coursers, weknow you, the overpowerer in battles, the unconquerable, the conqueror.

english translation

A vR॑Sasva purUvaso su॒tasye॒ndrAndha॑saH | vi॒dmA hi tvA॑ harivaH pR॒tsu sA॑sa॒himadhR॑STaM ciddadhR॒SvaNi॑m || A vRSasva purUvaso sutasyendrAndhasaH | vidmA hi tvA harivaH pRtsu sAsahimadhRSTaM ciddadhRSvaNim ||

hk transliteration

अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वश॑: । स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥ अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः । सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः ॥

sanskrit

Indra, Maghavan of unbroken truth, it ever comes to pass as you in your knowledge may desire, by yourprotection, O handsome-jawed, may we obtain food, speedily, O thunderer, subduing our enemies.

english translation

aprA॑misatya maghava॒ntatheda॑sa॒dindra॒ kratvA॒ yathA॒ vaza॑: | sa॒nema॒ vAjaM॒ tava॑ zipri॒nnava॑sA ma॒kSU ci॒dyanto॑ adrivaH || aprAmisatya maghavantathedasadindra kratvA yathA vazaH | sanema vAjaM tava ziprinnavasA makSU cidyanto adrivaH ||

hk transliteration

श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥ शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः । भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥

sanskrit

Indra, lord of rites, give us (our desire) with all your helping powers; hero, we worship you as happiness,the glorious, the obtainer of wealth.

english translation

za॒gdhyU॒3॒॑ Su za॑cIpata॒ indra॒ vizvA॑bhirU॒tibhi॑: | bhagaM॒ na hi tvA॑ ya॒zasaM॑ vasu॒vida॒manu॑ zUra॒ carA॑masi || zagdhyU Su zacIpata indra vizvAbhirUtibhiH | bhagaM na hi tvA yazasaM vasuvidamanu zUra carAmasi ||

hk transliteration