Rig Veda

Progress:10.8%

यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः । म॒हाँ अ॑पा॒र ओज॑सा ॥ यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः । महाँ अपार ओजसा ॥

sanskrit

When you put forth your might, you reign, Indra, over mankind; surpassing are you, and unlimited instrumental length

english translation

yada॒Gga ta॑viSI॒yasa॒ indra॑ pra॒rAja॑si kSi॒tIH | ma॒hA~ a॑pA॒ra oja॑sA || yadaGga taviSIyasa indra prarAjasi kSitIH | mahA~ apAra ojasA ||

hk transliteration

तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ । उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ॥ तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये । उरुज्रयसमिन्दुभिः ॥

sanskrit

The people offering oblations call upon you, the pervader of space, with libations for protection.

english translation

taM tvA॑ ha॒viSma॑tI॒rviza॒ upa॑ bruvata U॒taye॑ | u॒ru॒jraya॑sa॒mindu॑bhiH || taM tvA haviSmatIrviza upa bruvata Utaye | urujrayasamindubhiH ||

hk transliteration

उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् । धि॒या विप्रो॑ अजायत ॥ उपह्वरे गिरीणां संगथे च नदीनाम् । धिया विप्रो अजायत ॥

sanskrit

The wise (Indra) has been engendered by holy rites on the skirts of the mountains, at the confluence of rivers.

english translation

u॒pa॒hva॒re gi॑rI॒NAM saM॑ga॒the ca॑ na॒dInA॑m | dhi॒yA vipro॑ ajAyata || upahvare girINAM saMgathe ca nadInAm | dhiyA vipro ajAyata ||

hk transliteration

अत॑: समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति । यतो॑ विपा॒न एज॑ति ॥ अतः समुद्रमुद्वतश्चिकित्वाँ अव पश्यति । यतो विपान एजति ॥

sanskrit

From the lofty region in which pervading he abides, Indra the intelligent looks down upon the offeredlibation.

english translation

ata॑: samu॒dramu॒dvata॑zciki॒tvA~ ava॑ pazyati | yato॑ vipA॒na eja॑ti || ataH samudramudvatazcikitvA~ ava pazyati | yato vipAna ejati ||

hk transliteration

आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् । प॒रो यदि॒ध्यते॑ दि॒वा ॥ आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् । परो यदिध्यते दिवा ॥

sanskrit

Then (men) behold the daily light of the ancient shedder of water, when he shines above the heaven.

english translation

Aditpra॒tnasya॒ reta॑so॒ jyoti॑Spazyanti vAsa॒ram | pa॒ro yadi॒dhyate॑ di॒vA || Aditpratnasya retaso jyotiSpazyanti vAsaram | paro yadidhyate divA ||

hk transliteration