Rig Veda

Progress:11.1%

कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म् । उ॒तो श॑विष्ठ॒ वृष्ण्य॑म् ॥ कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् । उतो शविष्ठ वृष्ण्यम् ॥

sanskrit

All the Kaṇvas, Indra, magnify your wisdom, your manhood, and, most mighty one, your strength.

english translation

kaNvA॑sa indra te ma॒tiM vizve॑ vardhanti॒ pauMsya॑m | u॒to za॑viSTha॒ vRSNya॑m || kaNvAsa indra te matiM vizve vardhanti pauMsyam | uto zaviSTha vRSNyam ||

hk transliteration

इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व । उ॒त प्र व॑र्धया म॒तिम् ॥ इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव । उत प्र वर्धया मतिम् ॥

sanskrit

Be propitiated, Indra, by this my praise; carefully protect me, and give increase to my understanding.

english translation

i॒mAM ma॑ indra suSTu॒tiM ju॒Sasva॒ pra su mAma॑va | u॒ta pra va॑rdhayA ma॒tim || imAM ma indra suSTutiM juSasva pra su mAmava | uta pra vardhayA matim ||

hk transliteration

उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः । विप्रा॑ अतक्ष्म जी॒वसे॑ ॥ उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः । विप्रा अतक्ष्म जीवसे ॥

sanskrit

Wielder of the thunderbolt, magnified (by our praises), we your worshippers have offered to you theseprayers for our existence.

english translation

u॒ta bra॑hma॒NyA va॒yaM tubhyaM॑ pravRddha vajrivaH | viprA॑ atakSma jI॒vase॑ || uta brahmaNyA vayaM tubhyaM pravRddha vajrivaH | viprA atakSma jIvase ||

hk transliteration

अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः । इन्द्रं॒ वन॑न्वती म॒तिः ॥ अभि कण्वा अनूषतापो न प्रवता यतीः । इन्द्रं वनन्वती मतिः ॥

sanskrit

The Kaṇvas glorify Indra; like waters rushing down a declivity, praise spontaneously seeks Indra.

english translation

a॒bhi kaNvA॑ anUSa॒tApo॒ na pra॒vatA॑ ya॒tIH | indraM॒ vana॑nvatI ma॒tiH || abhi kaNvA anUSatApo na pravatA yatIH | indraM vananvatI matiH ||

hk transliteration

इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः । अनु॑त्तमन्युम॒जर॑म् ॥ इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः । अनुत्तमन्युमजरम् ॥

sanskrit

Holy praises magnify Indra, the imperishable, the implacable, as rivers (swell) the ocean.

english translation

indra॑mu॒kthAni॑ vAvRdhuH samu॒drami॑va॒ sindha॑vaH | anu॑ttamanyuma॒jara॑m || indramukthAni vAvRdhuH samudramiva sindhavaH | anuttamanyumajaram ||

hk transliteration