Rig Veda

Progress:64.7%

एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एक॒: सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः । एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म् ॥ एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः । एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् ॥

sanskrit

Agni is one, though kindled in various ways; one is the Sun, pre- eminent over all; one Dawn illuminesthis all; one is that which has become this all.

english translation

eka॑ e॒vAgnirba॑hu॒dhA sami॑ddha॒ eka॒: sUryo॒ vizva॒manu॒ prabhU॑taH | ekai॒voSAH sarva॑mi॒daM vi bhA॒tyekaM॒ vA i॒daM vi ba॑bhUva॒ sarva॑m || eka evAgnirbahudhA samiddha ekaH sUryo vizvamanu prabhUtaH | ekaivoSAH sarvamidaM vi bhAtyekaM vA idaM vi babhUva sarvam ||

hk transliteration