Rig Veda

Progress:64.6%

यमृ॒त्विजो॑ बहु॒धा क॒ल्पय॑न्त॒: सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति । यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥ यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति । यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥

sanskrit

He whom the wise priests bring, when they arrange the offering in many ways, who was employed as alearned brāhmaṇa, what is the offerer's knowledge regarding him?

english translation

yamR॒tvijo॑ bahu॒dhA ka॒lpaya॑nta॒: sace॑taso ya॒jJami॒maM vaha॑nti | yo a॑nUcA॒no brA॑hma॒No yu॒kta A॑sI॒tkA svi॒ttatra॒ yaja॑mAnasya saM॒vit || yamRtvijo bahudhA kalpayantaH sacetaso yajJamimaM vahanti | yo anUcAno brAhmaNo yukta AsItkA svittatra yajamAnasya saMvit ||

hk transliteration