Rig Veda

Progress:62.9%

उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणा॑म् । पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥ उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् । पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ॥

sanskrit

We come to you, O Maghavan Indra, the highest of Maghavans, the strong of bulls, the mightiestbreakere of forts, the provider of kine, the lord of wealth.

english translation

u॒pa॒maM tvA॑ ma॒ghonAM॒ jyeSThaM॑ ca vRSa॒bhANA॑m | pU॒rbhitta॑maM maghavannindra go॒vida॒mIzA॑naM rA॒ya I॑mahe || upamaM tvA maghonAM jyeSThaM ca vRSabhANAm | pUrbhittamaM maghavannindra govidamIzAnaM rAya Imahe ||

hk transliteration

य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे । तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे ॥ य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे । तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥

sanskrit

You who, waxing in might day by day, did destroy Āyu, Kutsa, and Atithigva, we invoke you,Śatakratu, with your bay horses, rousing you by our offerings.

english translation

ya A॒yuM kutsa॑matithi॒gvamarda॑yo vAvRdhA॒no di॒vedi॑ve | taM tvA॑ va॒yaM harya॑zvaM za॒takra॑tuM vAja॒yanto॑ havAmahe || ya AyuM kutsamatithigvamardayo vAvRdhAno divedive | taM tvA vayaM haryazvaM zatakratuM vAjayanto havAmahe ||

hk transliteration

आ नो॒ विश्वे॑षां॒ रसं॒ मध्व॑: सिञ्च॒न्त्वद्र॑यः । ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतीन्द॑वः ॥ आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः । ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः ॥

sanskrit

Let the stones our forth the Soma for us all, the Soma-drops which have been pressed by men afar or near.

english translation

A no॒ vizve॑SAM॒ rasaM॒ madhva॑: siJca॒ntvadra॑yaH | ye pa॑rA॒vati॑ sunvi॒re jane॒SvA ye a॑rvA॒vatInda॑vaH || A no vizveSAM rasaM madhvaH siJcantvadrayaH | ye parAvati sunvire janeSvA ye arvAvatIndavaH ||

hk transliteration

विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्व॒न्त्वा वसु॑ । शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ॥ विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु । शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥

sanskrit

Smite all our enemies and drive them away, may we all obtain their wealth; even amont the Śīṣṭasare you exhilarating Soma-stalks, where you fill yourself with the Soma.

english translation

vizvA॒ dveSAM॑si ja॒hi cAva॒ cA kR॑dhi॒ vizve॑ sanva॒ntvA vasu॑ | zISTe॑Su citte madi॒rAso॑ aM॒zavo॒ yatrA॒ soma॑sya tR॒mpasi॑ || vizvA dveSAMsi jahi cAva cA kRdhi vizve sanvantvA vasu | zISTeSu citte madirAso aMzavo yatrA somasya tRmpasi ||

hk transliteration

इन्द्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभि॑: । आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभि॑: ॥ इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥

sanskrit

Indra, come very near with your firmly-wise protections; come, O most healthful, with your mos healthfulaid, come, good kinsma, with your good kinsmen.

english translation

indra॒ nedI॑ya॒ edi॑hi mi॒tame॑dhAbhirU॒tibhi॑: | A zaM॑tama॒ zaMta॑mAbhira॒bhiSTi॑bhi॒rA svA॑pe svA॒pibhi॑: || indra nedIya edihi mitamedhAbhirUtibhiH | A zaMtama zaMtamAbhirabhiSTibhirA svApe svApibhiH ||

hk transliteration