Rig Veda

Progress:7.7%

वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी । पिब॑तं सो॒म्यं मधु॑ ॥ वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी । पिबतं सोम्यं मधु ॥

sanskrit

Magnificent lords of good fortune, handsome Aśvins, riding in a golden chariot, drink the sweet Soma.

english translation

vA॒vR॒dhA॒nA zu॑bhaspatI dasrA॒ hira॑NyavartanI | piba॑taM so॒myaM madhu॑ || vAvRdhAnA zubhaspatI dasrA hiraNyavartanI | pibataM somyaM madhu ||

hk transliteration

अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथ॑: । छ॒र्दिर्य॑न्त॒मदा॑भ्यम् ॥ अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः । छर्दिर्यन्तमदाभ्यम् ॥

sanskrit

Affluent i sacrifices, grant to us who are opulent (in oblations) a spacious unassailable dwelling.

english translation

a॒smabhyaM॑ vAjinIvasU ma॒ghava॑dbhyazca sa॒pratha॑: | cha॒rdirya॑nta॒madA॑bhyam || asmabhyaM vAjinIvasU maghavadbhyazca saprathaH | chardiryantamadAbhyam ||

hk transliteration

नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् । मो ष्व१॒॑न्याँ उपा॑रतम् ॥ नि षु ब्रह्म जनानां याविष्टं तूयमा गतम् । मो ष्वन्याँ उपारतम् ॥

sanskrit

Do you ever carefully protect the Brahman among men, come quickly; tarry not with other (worshippers).

english translation

ni Su brahma॒ janA॑nAM॒ yAvi॑STaM॒ tUya॒mA ga॑tam | mo Sva1॒॑nyA~ upA॑ratam || ni Su brahma janAnAM yAviSTaM tUyamA gatam | mo SvanyA~ upAratam ||

hk transliteration

अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः । मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥ अस्य पिबतमश्विना युवं मदस्य चारुणः । मध्वो रातस्य धिष्ण्या ॥

sanskrit

Adorable Aśvins, drink of this exhilarating, delightful, sweet Soma, presented by us.

english translation

a॒sya pi॑batamazvinA yu॒vaM mada॑sya॒ cAru॑NaH | madhvo॑ rA॒tasya॑ dhiSNyA || asya pibatamazvinA yuvaM madasya cAruNaH | madhvo rAtasya dhiSNyA ||

hk transliteration

अ॒स्मे आ व॑हतं र॒यिं श॒तव॑न्तं सह॒स्रिण॑म् । पु॒रु॒क्षुं वि॒श्वधा॑यसम् ॥ अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् । पुरुक्षुं विश्वधायसम् ॥

sanskrit

Bring unto us riches by hundreds and by thousands, desired by many, sustaining all.

english translation

a॒sme A va॑hataM ra॒yiM za॒tava॑ntaM saha॒sriNa॑m | pu॒ru॒kSuM vi॒zvadhA॑yasam || asme A vahataM rayiM zatavantaM sahasriNam | purukSuM vizvadhAyasam ||

hk transliteration