Rig Veda

Progress:60.8%

उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुम् । उ॒द्रीव॑ वज्रिन्नव॒तो न सि॑ञ्च॒ते क्षर॑न्तीन्द्र धी॒तय॑: ॥ उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् । उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥

sanskrit

We have approached you with homage like a mighty hero, the pre-eminent one, of imperishable wealth;O Indra, thunderer, our prayers flow forth as an abundant fountain pours out its streams.

english translation

u॒graM na vI॒raM nama॒sopa॑ sedima॒ vibhU॑ti॒makSi॑tAvasum | u॒drIva॑ vajrinnava॒to na si॑Jca॒te kSara॑ntIndra dhI॒taya॑: || ugraM na vIraM namasopa sedima vibhUtimakSitAvasum | udrIva vajrinnavato na siJcate kSarantIndra dhItayaH ||

hk transliteration

यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ । अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥ यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि । अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥

sanskrit

Whether you are now present at a sacrifice, or whether you are abroad on the earth, come from thencewith your swift steeds to our sacrifice, O you of lofty counsel, come, strong one, with the strong (steeds).

english translation

yaddha॑ nU॒naM yadvA॑ ya॒jJe yadvA॑ pRthi॒vyAmadhi॑ | ato॑ no ya॒jJamA॒zubhi॑rmahemata u॒gra u॒grebhi॒rA ga॑hi || yaddha nUnaM yadvA yajJe yadvA pRthivyAmadhi | ato no yajJamAzubhirmahemata ugra ugrebhirA gahi ||

hk transliteration

अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिण॑: । येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥ अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः । येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥

sanskrit

Agile and swift are your steeds, overpowering like the winds; with which you encircle the race of Manus,with which he whole heaven becomes visible.

english translation

a॒ji॒rAso॒ hara॑yo॒ ye ta॑ A॒zavo॒ vAtA॑ iva prasa॒kSiNa॑: | yebhi॒rapa॑tyaM॒ manu॑SaH pa॒rIya॑se॒ yebhi॒rvizvaM॒ sva॑rdR॒ze || ajirAso harayo ye ta Azavo vAtA iva prasakSiNaH | yebhirapatyaM manuSaH parIyase yebhirvizvaM svardRze ||

hk transliteration

ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः । यथा॒ प्रावो॑ मघव॒न्मेध्या॑तिथिं॒ यथा॒ नीपा॑तिथिं॒ धने॑ ॥ एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः । यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥

sanskrit

O Indra, we long for such a bounty of yours, rich in kine; (help us), Maghavan, as you did helpMedhyātithi with wealth, as you did help Nīpātithi.

english translation

e॒tAva॑tasta Imaha॒ indra॑ su॒mnasya॒ goma॑taH | yathA॒ prAvo॑ maghava॒nmedhyA॑tithiM॒ yathA॒ nIpA॑tithiM॒ dhane॑ || etAvatasta Imaha indra sumnasya gomataH | yathA prAvo maghavanmedhyAtithiM yathA nIpAtithiM dhane ||

hk transliteration

यथा॒ कण्वे॑ मघवन्त्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे । यथा॒ गोश॑र्ये॒ अस॑नोॠ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर॑ण्यवत् ॥ यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे । यथा गोशर्ये असनोॠजिश्वनीन्द्र गोमद्धिरण्यवत् ॥

sanskrit

As you, Mahavan, did give abundant kine and gold to Kaṇva and Trasadasyu, to Paktha andDaśavraja; as you did give them to Gośarya and Ṛjiśvan.

english translation

yathA॒ kaNve॑ maghavantra॒sada॑syavi॒ yathA॑ pa॒kthe daza॑vraje | yathA॒ goza॑rye॒ asa॑noRR॒jizva॒nIndra॒ goma॒ddhira॑Nyavat || yathA kaNve maghavantrasadasyavi yathA pakthe dazavraje | yathA gozarye asanoRRjizvanIndra gomaddhiraNyavat ||

hk transliteration