Rig Veda

Progress:53.4%

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पां रेतां॑सि जिन्वति ॥ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥

sanskrit

Agni, the head (of the gods), the summit of heaven-- he the lord of the earth-- gladdens the seed of the waters.

english translation

a॒gnirmU॒rdhA di॒vaH ka॒kutpati॑: pRthi॒vyA a॒yam | a॒pAM retAM॑si jinvati || agnirmUrdhA divaH kakutpatiH pRthivyA ayam | apAM retAMsi jinvati ||

hk transliteration

उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीं॑ष्य॒र्चय॑: ॥ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव ज्योतींष्यर्चयः ॥

sanskrit

Agni, your pure, bright, shining flames send forth your splendours.

english translation

uda॑gne॒ zuca॑ya॒stava॑ zu॒krA bhrAja॑nta Irate | tava॒ jyotIM॑Sya॒rcaya॑: || udagne zucayastava zukrA bhrAjanta Irate | tava jyotIMSyarcayaH ||

hk transliteration

ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः । स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥ ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः । स्तोता स्यां तव शर्मणि ॥

sanskrit

Agni, lord of heaven, you preside over (all) that is to be desired or given; may I be your eulogist for happiness.

english translation

Izi॑Se॒ vArya॑sya॒ hi dA॒trasyA॑gne॒ sva॑rpatiH | sto॒tA syAM॒ tava॒ zarma॑Ni || IziSe vAryasya hi dAtrasyAgne svarpatiH | stotA syAM tava zarmaNi ||

hk transliteration

त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वन्ति॒ चित्ति॑भिः । त्वां व॑र्धन्तु नो॒ गिर॑: ॥ त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः । त्वां वर्धन्तु नो गिरः ॥

sanskrit

You, Agni, the wise (praise), you they rejoice with (pious) rites; may our praises invigorate you.

english translation

tvAma॑gne manI॒SiNa॒stvAM hi॑nvanti॒ citti॑bhiH | tvAM va॑rdhantu no॒ gira॑: || tvAmagne manISiNastvAM hinvanti cittibhiH | tvAM vardhantu no giraH ||

hk transliteration

अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑त॒: सदा॑ । अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥ अदब्धस्य स्वधावतो दूतस्य रेभतः सदा । अग्नेः सख्यं वृणीमहे ॥

sanskrit

We ever choose the friendship of Agni, the unharmed, the strong, the messenger, the praiser (of thegods).

english translation

ada॑bdhasya sva॒dhAva॑to dU॒tasya॒ rebha॑ta॒: sadA॑ | a॒gneH sa॒khyaM vR॑NImahe || adabdhasya svadhAvato dUtasya rebhataH sadA | agneH sakhyaM vRNImahe ||

hk transliteration