Rig Veda

Progress:53.1%

अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः । भि॒न्धि द्वेष॑: सहस्कृत ॥ अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः । भिन्धि द्वेषः सहस्कृत ॥

sanskrit

Divine Agni, produced by strength, do you protect us from the injurer, tear asunder our enemies.

english translation

agne॒ ni pA॑hi na॒stvaM prati॑ Sma deva॒ rISa॑taH | bhi॒ndhi dveSa॑: sahaskRta || agne ni pAhi nastvaM prati Sma deva rISataH | bhindhi dveSaH sahaskRta ||

hk transliteration

अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् । क॒विर्विप्रे॑ण वावृधे ॥ अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् । कविर्विप्रेण वावृधे ॥

sanskrit

The wise Agni, beautifying his body with the ancient hymn, has grown in might through the intelligent hymner.

english translation

a॒gniH pra॒tnena॒ manma॑nA॒ zumbhA॑nasta॒nvaM1॒॑ svAm | ka॒virvipre॑Na vAvRdhe || agniH pratnena manmanA zumbhAnastanvaM svAm | kavirvipreNa vAvRdhe ||

hk transliteration

ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषम् । अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥ ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषम् । अस्मिन्यज्ञे स्वध्वरे ॥

sanskrit

I invoke Agni of purifying lustre, the son of (sacrificial) food, in this inviolable sacrifice.

english translation

U॒rjo napA॑ta॒mA hu॑ve॒'gniM pA॑va॒kazo॑ciSam | a॒sminya॒jJe sva॑dhva॒re || Urjo napAtamA huve'gniM pAvakazociSam | asminyajJe svadhvare ||

hk transliteration

स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । देवैरा सत्सि बर्हिषि ॥

sanskrit

O Agni, adorable to your friends, sit down with the gods on our sacred grass with your resplendentradiance.

english translation

sa no॑ mitramaha॒stvamagne॑ zu॒kreNa॑ zo॒ciSA॑ | de॒vairA sa॑tsi ba॒rhiSi॑ || sa no mitramahastvamagne zukreNa zociSA | devairA satsi barhiSi ||

hk transliteration

यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्त॑: सप॒र्यति॑ । तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥ यो अग्निं तन्वो दमे देवं मर्तः सपर्यति । तस्मा इद्दीदयद्वसु ॥

sanskrit

Whatsoever mortal worships the divine Agni in his house (for the attainment) of wealth, to him he gives riches.

english translation

yo a॒gniM ta॒nvo॒3॒॑ dame॑ de॒vaM marta॑: sapa॒ryati॑ | tasmA॒ iddI॑daya॒dvasu॑ || yo agniM tanvo dame devaM martaH saparyati | tasmA iddIdayadvasu ||

hk transliteration