Rig Veda

Progress:5.7%

यं मे॒ दुरिन्द्रो॑ म॒रुत॒: पाक॑स्थामा॒ कौर॑याणः । विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम् ॥ यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः । विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥

sanskrit

Such wealth as Indra and the Maruts have bestowed upon me, such has Pākasthāman, the son ofKurayāṇa, bestowed, of itself the most magnificent of all, like the quick-moving (sun) in the sky.

english translation

yaM me॒ durindro॑ ma॒ruta॒: pAka॑sthAmA॒ kaura॑yANaH | vizve॑SAM॒ tmanA॒ zobhi॑STha॒mupe॑va di॒vi dhAva॑mAnam || yaM me durindro marutaH pAkasthAmA kaurayANaH | vizveSAM tmanA zobhiSThamupeva divi dhAvamAnam ||

hk transliteration

रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् । अदा॑द्रा॒यो वि॒बोध॑नम् ॥ रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् । अदाद्रायो विबोधनम् ॥

sanskrit

Pākasthāman has given me a tawny robust beast of burden, the means of acquiring riches.

english translation

rohi॑taM me॒ pAka॑sthAmA su॒dhuraM॑ kakSya॒prAm | adA॑drA॒yo vi॒bodha॑nam || rohitaM me pAkasthAmA sudhuraM kakSyaprAm | adAdrAyo vibodhanam ||

hk transliteration

यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः । अस्तं॒ वयो॒ न तुग्र्य॑म् ॥ यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । अस्तं वयो न तुग्र्यम् ॥

sanskrit

Whose burden ten other bearers (of loads) (would be required) to convey, such as were the steeds thatbore Bhujyu home.

english translation

yasmA॑ a॒nye daza॒ prati॒ dhuraM॒ vaha॑nti॒ vahna॑yaH | astaM॒ vayo॒ na tugrya॑m || yasmA anye daza prati dhuraM vahanti vahnayaH | astaM vayo na tugryam ||

hk transliteration

आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् । तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥ आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् । तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥

sanskrit

His father's own son, the giver of dwellings, the sustainer of strength like (invigorating) unguents, Icelebrate Pākasthāman, the destroyer (of foes), the despoiler (of enemies), the donor of the tawny (horse).

english translation

A॒tmA pi॒tusta॒nUrvAsa॑ ojo॒dA a॒bhyaJja॑nam | tu॒rIya॒midrohi॑tasya॒ pAka॑sthAmAnaM bho॒jaM dA॒tAra॑mabravam || AtmA pitustanUrvAsa ojodA abhyaJjanam | turIyamidrohitasya pAkasthAmAnaM bhojaM dAtAramabravam ||

hk transliteration