Rig Veda

Progress:5.4%

कण्वा॑ इव॒ भृग॑व॒: सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः । इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यव॑: प्रि॒यमे॑धासो अस्वरन् ॥ कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः । इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥

sanskrit

The Bhṛgus, like the Kaṇvas, have verily attained to the all- pervading (Indra), on whom they havemeditated, as the sun (pervades the unverse by his rays); men of the Priyamedha race, worshipping Indra withpraises glorify him.

english translation

kaNvA॑ iva॒ bhRga॑va॒: sUryA॑ iva॒ vizva॒middhI॒tamA॑nazuH | indraM॒ stome॑bhirma॒haya॑nta A॒yava॑: pri॒yame॑dhAso asvaran || kaNvA iva bhRgavaH sUryA iva vizvamiddhItamAnazuH | indraM stomebhirmahayanta AyavaH priyamedhAso asvaran ||

hk transliteration

यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वत॑: । अ॒र्वा॒ची॒नो म॑घव॒न्त्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥ युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥

sanskrit

Utter destroyer of Vṛtra, harness your horses come down to us, fierce Maghavan, with your attendants from afar to drink the Soma.

english translation

yu॒kSvA hi vR॑trahantama॒ harI॑ indra parA॒vata॑: | a॒rvA॒cI॒no ma॑ghava॒ntsoma॑pItaya u॒gra R॒Svebhi॒rA ga॑hi || yukSvA hi vRtrahantama harI indra parAvataH | arvAcIno maghavantsomapItaya ugra RSvebhirA gahi ||

hk transliteration

इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये । स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव॑म् ॥ इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये । स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥

sanskrit

These wise celebrators (of holy rites) repeatedly propitiate you with pious praise for the acceptance ofthe sacrifice; do you, opulent Indra, who are entitled to praise, hear our invocation like one who listens to what he desires.

english translation

i॒me hi te॑ kA॒ravo॑ vAva॒zurdhi॒yA viprA॑so me॒dhasA॑taye | sa tvaM no॑ maghavannindra girvaNo ve॒no na zR॑NudhI॒ hava॑m || ime hi te kAravo vAvazurdhiyA viprAso medhasAtaye | sa tvaM no maghavannindra girvaNo veno na zRNudhI havam ||

hk transliteration

निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः । निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥ निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः । निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥

sanskrit

You have extirpated Vṛtra with your mighty weapons; you have been the destroyer of the deceptiveArbuda and Ṃgaya; you have extricated the cattle from the mountain.

english translation

niri॑ndra bRha॒tIbhyo॑ vR॒traM dhanu॑bhyo asphuraH | nirarbu॑dasya॒ mRga॑yasya mA॒yino॒ niH parva॑tasya॒ gA A॑jaH || nirindra bRhatIbhyo vRtraM dhanubhyo asphuraH | nirarbudasya mRgayasya mAyino niH parvatasya gA AjaH ||

hk transliteration

निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रस॑: । निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥ निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः । निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥

sanskrit

When you had expelled the mighty Ahi from the firmament, then the fires blazed out, the sun shoneforth, the ambrosial Soma destined for Indra flowed out, and you, Indra, did manifest your manhood.

english translation

nira॒gnayo॑ rurucu॒rniru॒ sUryo॒ niH soma॑ indri॒yo rasa॑: | nira॒ntari॑kSAdadhamo ma॒hAmahiM॑ kR॒Se tadi॑ndra॒ pauMsya॑m || niragnayo rurucurniru sUryo niH soma indriyo rasaH | nirantarikSAdadhamo mahAmahiM kRSe tadindra pauMsyam ||

hk transliteration