Rig Veda

Progress:37.9%

तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत । अवां॒स्या वृ॑णीमहे ॥ तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवांस्या वृणीमहे ॥

sanskrit

We solicit your protection, Vāyu, lord of sacrifice wonderful son-in- law of Tvaṣṭā.

english translation

tava॑ vAyavRtaspate॒ tvaSTu॑rjAmAtaradbhuta | avAM॒syA vR॑NImahe || tava vAyavRtaspate tvaSTurjAmAtaradbhuta | avAMsyA vRNImahe ||

hk transliteration

त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे । सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः ॥ त्वष्टुर्जामातरं वयमीशानं राय ईमहे । सुतावन्तो वायुं द्युम्ना जनासः ॥

sanskrit

We, the offerers of Soma, solicit riches from the sovereign, the son- in-law of Tvaṣṭā; (may webecome) wealthy.

english translation

tvaSTu॒rjAmA॑taraM va॒yamIzA॑naM rA॒ya I॑mahe | su॒tAva॑nto vA॒yuM dyu॒mnA janA॑saH || tvaSTurjAmAtaraM vayamIzAnaM rAya Imahe | sutAvanto vAyuM dyumnA janAsaH ||

hk transliteration

वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म् । वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥ वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् । वहस्व महः पृथुपक्षसा रथे ॥

sanskrit

Establish, Vāyu, happiness in heaven; bear quickly your well-horsed (chariot); do you, who are mighty,yoke the broad-flanked (horses) to the car.

english translation

vAyo॑ yA॒hi zi॒vA di॒vo vaha॑svA॒ su svazvya॑m | vaha॑sva ma॒haH pR॑thu॒pakSa॑sA॒ rathe॑ || vAyo yAhi zivA divo vahasvA su svazvyam | vahasva mahaH pRthupakSasA rathe ||

hk transliteration

त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ । ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥ त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे । ग्रावाणं नाश्वपृष्ठं मंहना ॥

sanskrit

We invoke you who are of graceful form, extending through your magnitude your limbs in all directions,to our religious rites, like the stone (for bruising the Soma).

english translation

tvAM hi su॒psara॑stamaM nR॒Sada॑neSu hU॒mahe॑ | grAvA॑NaM॒ nAzva॑pRSThaM maM॒hanA॑ || tvAM hi supsarastamaM nRSadaneSu hUmahe | grAvANaM nAzvapRSThaM maMhanA ||

hk transliteration

स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः । कृ॒धि वाजाँ॑ अ॒पो धिय॑: ॥ स त्वं नो देव मनसा वायो मन्दानो अग्रियः । कृधि वाजाँ अपो धियः ॥

sanskrit

Divine Vāyu, foremost (of the gods), exulting in your won mind, cause our rites to be productive of food and water.

english translation

sa tvaM no॑ deva॒ mana॑sA॒ vAyo॑ mandA॒no a॑gri॒yaH | kR॒dhi vAjA~॑ a॒po dhiya॑: || sa tvaM no deva manasA vAyo mandAno agriyaH | kRdhi vAjA~ apo dhiyaH ||

hk transliteration