Rig Veda

Progress:33.0%

यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् । भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यश॑: ॥ यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् । भूरि पोषं स धत्ते वीरवद्यशः ॥

sanskrit

The man who by the (holy) presenters of oblations makes offerings to him, receives (from Agni) ample nourishment, with male progeny, and fame.

english translation

yo a॑smai ha॒vyadA॑tibhi॒rAhu॑tiM॒ marto'vi॑dhat | bhUri॒ poSaM॒ sa dha॑tte vI॒rava॒dyaza॑: || yo asmai havyadAtibhirAhutiM marto'vidhat | bhUri poSaM sa dhatte vIravadyazaH ||

hk transliteration

प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् । प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥ प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् । प्रति स्रुगेति नमसा हविष्मती ॥

sanskrit

The ladle charged with the oblation proceeds with reverence at sacrifices to the ancient Agni, the first(of the gods), the cognizant of all that exists.

english translation

pra॒tha॒maM jA॒tave॑dasama॒gniM ya॒jJeSu॑ pU॒rvyam | prati॒ sruge॑ti॒ nama॑sA ha॒viSma॑tI || prathamaM jAtavedasamagniM yajJeSu pUrvyam | prati srugeti namasA haviSmatI ||

hk transliteration

आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् । मंहि॑ष्ठाभिर्म॒तिभि॑: शु॒क्रशो॑चिषे ॥ आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत् । मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ॥

sanskrit

Let us, like Vyaśva, glorify the brilliant Agni with these excellent and most pious praises.

english translation

Abhi॑rvidhemA॒gnaye॒ jyeSThA॑bhirvyazva॒vat | maMhi॑SThAbhirma॒tibhi॑: zu॒krazo॑ciSe || AbhirvidhemAgnaye jyeSThAbhirvyazvavat | maMhiSThAbhirmatibhiH zukrazociSe ||

hk transliteration

नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् । ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥ नूनमर्च विहायसे स्तोमेभिः स्थूरयूपवत् । ऋषे वैयश्व दम्यायाग्नये ॥

sanskrit

Ṛṣi, son of Vyaśva, adore the far-spreading domestic Agni, with praises, like Sthūrayūpa.

english translation

nU॒nama॑rca॒ vihA॑yase॒ stome॑bhiH sthUrayUpa॒vat | RSe॑ vaiyazva॒ damyA॑yA॒gnaye॑ || nUnamarca vihAyase stomebhiH sthUrayUpavat | RSe vaiyazva damyAyAgnaye ||

hk transliteration

अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नाम् । विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥ अतिथिं मानुषाणां सूनुं वनस्पतीनाम् । विप्रा अग्निमवसे प्रत्नमीळते ॥

sanskrit

Pious men glorify the ancient Agni, the guest of men, the son of the trees, for protection.

english translation

ati॑thiM॒ mAnu॑SANAM sU॒nuM vana॒spatI॑nAm | viprA॑ a॒gnimava॑se pra॒tnamI॑Late || atithiM mAnuSANAM sUnuM vanaspatInAm | viprA agnimavase pratnamILate ||

hk transliteration