Rig Veda

Progress:33.3%

म॒हो विश्वाँ॑ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा । अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥ महो विश्वाँ अभि षतोऽभि हव्यानि मानुषा । अग्ने नि षत्सि नमसाधि बर्हिषि ॥

sanskrit

Sit down, Agni, on the sacred grass, in the presence of all those worshippers diligent (in pious works,induced) by their veneration (to accept) the oblations of men.

english translation

ma॒ho vizvA~॑ a॒bhi Sa॒to॒3॒॑'bhi ha॒vyAni॒ mAnu॑SA | agne॒ ni Sa॑tsi॒ nama॒sAdhi॑ ba॒rhiSi॑ || maho vizvA~ abhi Sato'bhi havyAni mAnuSA | agne ni Satsi namasAdhi barhiSi ||

hk transliteration

वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृह॑: । सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥ वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः । सुवीर्यस्य प्रजावतो यशस्वतः ॥

sanskrit

Grant us (Agni) many desirable (things), grant us riches, envied by many, (comprehending) vigour,offspring, fame.

english translation

vaMsvA॑ no॒ vAryA॑ pu॒ru vaMsva॑ rA॒yaH pu॑ru॒spRha॑: | su॒vIrya॑sya pra॒jAva॑to॒ yaza॑svataH || vaMsvA no vAryA puru vaMsva rAyaH puruspRhaH | suvIryasya prajAvato yazasvataH ||

hk transliteration

त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय । सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥ त्वं वरो सुषाम्णेऽग्ने जनाय चोदय । सदा वसो रातिं यविष्ठ शश्वते ॥

sanskrit

Agni, (who are) the desired of all, the humbler (of foes), the youngest (of the gods), ever bestow richesupon the tranquil and constant man.

english translation

tvaM va॑ro su॒SAmNe'gne॒ janA॑ya codaya | sadA॑ vaso rA॒tiM ya॑viSTha॒ zazva॑te || tvaM varo suSAmNe'gne janAya codaya | sadA vaso rAtiM yaviSTha zazvate ||

hk transliteration

त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिष॑: । म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥ त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः । महो रायः सातिमग्ने अपा वृधि ॥

sanskrit

You verily are a liberal benefactor; bestow upon us, Agni, food, with cattle, and the gift of abundant riches.

english translation

tvaM hi su॑pra॒tUrasi॒ tvaM no॒ goma॑tI॒riSa॑: | ma॒ho rA॒yaH sA॒tima॑gne॒ apA॑ vRdhi || tvaM hi supratUrasi tvaM no gomatIriSaH | maho rAyaH sAtimagne apA vRdhi ||

hk transliteration

अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह । ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥ अग्ने त्वं यशा अस्या मित्रावरुणा वह । ऋतावाना सम्राजा पूतदक्षसा ॥

sanskrit

You, Agni, are renowned, bring hither the truthful, the purely vigorous, the resplendent deities Mitra and Varuṇa.

english translation

agne॒ tvaM ya॒zA a॒syA mi॒trAvaru॑NA vaha | R॒tAvA॑nA sa॒mrAjA॑ pU॒tada॑kSasA || agne tvaM yazA asyA mitrAvaruNA vaha | RtAvAnA samrAjA pUtadakSasA ||

hk transliteration