Rig Veda

Progress:31.1%

द॒श॒स्यन्ता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः । ता वा॑म॒द्य सु॑म॒तिभि॑: शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥ दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः । ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि ॥

sanskrit

Bestowing upon Manu the ancient (rain) from the firmament, you enabled him to cultivate (the soil) withthe plural ugh (and reap) the barley; now therefore, Aśvins, lords of rain, we glorify you both with praises.

english translation

da॒za॒syantA॒ mana॑ve pU॒rvyaM di॒vi yavaM॒ vRke॑Na karSathaH | tA vA॑ma॒dya su॑ma॒tibhi॑: zubhaspatI॒ azvi॑nA॒ pra stu॑vImahi || dazasyantA manave pUrvyaM divi yavaM vRkeNa karSathaH | tA vAmadya sumatibhiH zubhaspatI azvinA pra stuvImahi ||

hk transliteration

उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभि॑: । येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥ उप नो वाजिनीवसू यातमृतस्य पथिभिः । येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥

sanskrit

Rich in food, Aśvins, come to us by the paths of sacrifice, those by which showerers (of benefits), youwent to gratify Tṛkṣi, the son of Trasadasyu, with vast wealth.

english translation

upa॑ no vAjinIvasU yA॒tamR॒tasya॑ pa॒thibhi॑: | yebhi॑stR॒kSiM vR॑SaNA trAsadasya॒vaM ma॒he kSa॒trAya॒ jinva॑thaH || upa no vAjinIvasU yAtamRtasya pathibhiH | yebhistRkSiM vRSaNA trAsadasyavaM mahe kSatrAya jinvathaH ||

hk transliteration

अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू । आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥ अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू । आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥

sanskrit

Leaders (of rites), affluent in rain, this Soma has been expressed by the (grinding) stones for you; cometo drink the Soma, drink it in the dwelling of the donor.

english translation

a॒yaM vA॒madri॑bhiH su॒taH somo॑ narA vRSaNvasU | A yA॑taM॒ soma॑pItaye॒ piba॑taM dA॒zuSo॑ gR॒he || ayaM vAmadribhiH sutaH somo narA vRSaNvasU | A yAtaM somapItaye pibataM dAzuSo gRhe ||

hk transliteration

आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू । यु॒ञ्जाथां॒ पीव॑री॒रिष॑: ॥ आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू । युञ्जाथां पीवरीरिषः ॥

sanskrit

Aśvins, who are rich in rain, ascend your golden chariot, a storehouse (of weapons); bring to usfattening food.

english translation

A hi ru॒hata॑mazvinA॒ rathe॒ koze॑ hira॒Nyaye॑ vRSaNvasU | yu॒JjAthAM॒ pIva॑rI॒riSa॑: || A hi ruhatamazvinA rathe koze hiraNyaye vRSaNvasU | yuJjAthAM pIvarIriSaH ||

hk transliteration

याभि॑: प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसम् । ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम् ॥ याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम् । ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम् ॥

sanskrit

With those protections with which you have defended Paktha, Adhrigu, and Babhru, when propitiatingyou, come to us, Aśvins, quickly; administer medicine to the sick.

english translation

yAbhi॑: pa॒kthamava॑tho॒ yAbhi॒radhri॑guM॒ yAbhi॑rba॒bhruM vijo॑Sasam | tAbhi॑rno ma॒kSU tUya॑mazvi॒nA ga॑taM bhiSa॒jyataM॒ yadAtu॑ram || yAbhiH pakthamavatho yAbhiradhriguM yAbhirbabhruM vijoSasam | tAbhirno makSU tUyamazvinA gataM bhiSajyataM yadAturam ||

hk transliteration