Rig Veda

Progress:31.4%

यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे । व॒यं गी॒र्भिर्वि॑प॒न्यव॑: ॥ यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे । वयं गीर्भिर्विपन्यवः ॥

sanskrit

At the time when hurrying, devout, we invoke you both speedily going to battle, at the dawn of day, withour hymns

english translation

yadadhri॑gAvo॒ adhri॑gU i॒dA ci॒dahno॑ a॒zvinA॒ havA॑mahe | va॒yaM gI॒rbhirvi॑pa॒nyava॑: || yadadhrigAvo adhrigU idA cidahno azvinA havAmahe | vayaM gIrbhirvipanyavaH ||

hk transliteration

ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यम् । इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभि॒: क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तम् ॥ ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् । इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम् ॥

sanskrit

Then, showerers, come to my manifold all-propitiating invocation with those (protections), with which,leaders (of rites), you, who are gratified (by oblations), munificent (in gifts), and the overcomers of numerous(foes), gave augmentation to the well; with such (protections) come here.

english translation

tAbhi॒rA yA॑taM vRSa॒Nopa॑ me॒ havaM॑ vi॒zvapsuM॑ vi॒zvavA॑ryam | i॒SA maMhi॑SThA puru॒bhUta॑mA narA॒ yAbhi॒: kriviM॑ vAvR॒dhustAbhi॒rA ga॑tam || tAbhirA yAtaM vRSaNopa me havaM vizvapsuM vizvavAryam | iSA maMhiSThA purubhUtamA narA yAbhiH kriviM vAvRdhustAbhirA gatam ||

hk transliteration

तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे । ता उ॒ नमो॑भिरीमहे ॥ ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे । ता उ नमोभिरीमहे ॥

sanskrit

I address the Aśvins, glorifying them at break of day; we solicit them with oblations.

english translation

tAvi॒dA ci॒dahA॑nAM॒ tAva॒zvinA॒ vanda॑mAna॒ upa॑ bruve | tA u॒ namo॑bhirImahe || tAvidA cidahAnAM tAvazvinA vandamAna upa bruve | tA u namobhirImahe ||

hk transliteration

ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी । मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम् ॥ ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी । मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम् ॥

sanskrit

We adore those lords of water, leaders on the road of battle, in the evening, at dawn, and at mid-day;therefore, Rudras who are rich in food, give us not up hereafter to a mortal adversary; rudravartanī : yuddherodanaśilamārgau stūyamānamārgau vā.

english translation

tAviddo॒SA tA u॒Sasi॑ zu॒bhaspatI॒ tA yAma॑nru॒drava॑rtanI | mA no॒ martA॑ya ri॒pave॑ vAjinIvasU pa॒ro ru॑drA॒vati॑ khyatam || tAviddoSA tA uSasi zubhaspatI tA yAmanrudravartanI | mA no martAya ripave vAjinIvasU paro rudrAvati khyatam ||

hk transliteration

आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑ । हु॒वे पि॒तेव॒ सोभ॑री ॥ आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी । हुवे पितेव सोभरी ॥

sanskrit

Adorable Aśvins, bring in your chariot at early dawn happiness to me, soliciting happiness; I, Sobhari,invoke you as (did my) father.

english translation

A sugmyA॑ya॒ sugmyaM॑ prA॒tA rathe॑nA॒zvinA॑ vA sa॒kSaNI॑ | hu॒ve pi॒teva॒ sobha॑rI || A sugmyAya sugmyaM prAtA rathenAzvinA vA sakSaNI | huve piteva sobharI ||

hk transliteration