Rig Veda

Progress:2.9%

व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्त॒: सखा॑यः । कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥ वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥

sanskrit

Friends devoted, Indra, to you we, the descendants of Kaṇva, having your praise for our object, glorifyyou with prayers.

english translation

va॒yamu॑ tvA ta॒dida॑rthA॒ indra॑ tvA॒yanta॒: sakhA॑yaH | kaNvA॑ u॒kthebhi॑rjarante || vayamu tvA tadidarthA indra tvAyantaH sakhAyaH | kaNvA ukthebhirjarante ||

hk transliteration

न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ । तवेदु॒ स्तोमं॑ चिकेत ॥ न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ । तवेदु स्तोमं चिकेत ॥

sanskrit

(Engaged), thunderer, in your recent (worship) I utter no other praise than that of you, the doer of greatdeeds, I repeat only your glorification

english translation

na ghe॑ma॒nyadA pa॑pana॒ vajri॑nna॒paso॒ navi॑STau | tavedu॒ stomaM॑ ciketa || na ghemanyadA papana vajrinnapaso naviSTau | tavedu stomaM ciketa ||

hk transliteration

इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति । यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥ इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । यन्ति प्रमादमतन्द्राः ॥

sanskrit

The gods love the man who offers libations, they desire not to (let him) sleep, thence they, unslothful,obtain the inebriating Soma.

english translation

i॒cchanti॑ de॒vAH su॒nvantaM॒ na svapnA॑ya spRhayanti | yanti॑ pra॒mAda॒mata॑ndrAH || icchanti devAH sunvantaM na svapnAya spRhayanti | yanti pramAdamatandrAH ||

hk transliteration

ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् । म॒हाँ इ॑व॒ युव॑जानिः ॥ ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान् । महाँ इव युवजानिः ॥

sanskrit

Come to us quickly with excellent viands, be not bashful, like the ardent husband of a new bride.

english translation

o Su pra yA॑hi॒ vAje॑bhi॒rmA hR॑NIthA a॒bhya1॒॑smAn | ma॒hA~ i॑va॒ yuva॑jAniH || o Su pra yAhi vAjebhirmA hRNIthA abhyasmAn | mahA~ iva yuvajAniH ||

hk transliteration

मो ष्व१॒॑द्य दु॒र्हणा॑वान्त्सा॒यं क॑रदा॒रे अ॒स्मत् । अ॒श्री॒र इ॑व॒ जामा॑ता ॥ मो ष्वद्य दुर्हणावान्त्सायं करदारे अस्मत् । अश्रीर इव जामाता ॥

sanskrit

Let insuperable, delay (coming to us) today until the evening, like an unlucky son-in-law.

english translation

mo Sva1॒॑dya du॒rhaNA॑vAntsA॒yaM ka॑radA॒re a॒smat | a॒zrI॒ra i॑va॒ jAmA॑tA || mo Svadya durhaNAvAntsAyaM karadAre asmat | azrIra iva jAmAtA ||

hk transliteration