Rig Veda

Progress:20.9%

यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः । येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥ यदि मे सख्यमावर इमस्य पाह्यन्धसः । येन विश्वा अति द्विषो अतारिम ॥

sanskrit

If, (Indra), you choose my friendship, partake of this (sacrificial) food, by which we may pass beyond(the reach of) all adversaries.

english translation

yadi॑ me sa॒khyamA॒vara॑ i॒masya॑ pA॒hyandha॑saH | yena॒ vizvA॒ ati॒ dviSo॒ atA॑rima || yadi me sakhyamAvara imasya pAhyandhasaH | yena vizvA ati dviSo atArima ||

hk transliteration

क॒दा त॑ इन्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः । क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥ कदा त इन्द्र गिर्वणः स्तोता भवाति शंतमः । कदा नो गव्ये अश्व्ये वसौ दधः ॥

sanskrit

When, Indra, who delight in praise, may your worshipper be entirely happy? When will you establish us in (the affluence of) cattle, of horses, of dwellings?

english translation

ka॒dA ta॑ indra girvaNaH sto॒tA bha॑vAti॒ zaMta॑maH | ka॒dA no॒ gavye॒ azvye॒ vasau॑ dadhaH || kadA ta indra girvaNaH stotA bhavAti zaMtamaH | kadA no gavye azvye vasau dadhaH ||

hk transliteration

उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ॑म् । अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे ॥ उत ते सुष्टुता हरी वृषणा वहतो रथम् । अजुर्यस्य मदिन्तमं यमीमहे ॥

sanskrit

Or, when will your renowned and vigorous horses bring the chariot of you, who are exempt from decay,that exhilarating (wealth) which we solicit?

english translation

u॒ta te॒ suSTu॑tA॒ harI॒ vRSa॑NA vahato॒ ratha॑m | a॒ju॒ryasya॑ ma॒dinta॑maM॒ yamIma॑he || uta te suSTutA harI vRSaNA vahato ratham | ajuryasya madintamaM yamImahe ||

hk transliteration

तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभि॑: । नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥ तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः । नि बर्हिषि प्रिये सददध द्विता ॥

sanskrit

We solicit with ancient and gratifying (offerings) him who is mighty and the invoked of many; may he sitdown on the plural asant sacred grass, and accept the two-fold (offering of cakes and Soma).

english translation

tamI॑mahe puruSTu॒taM ya॒hvaM pra॒tnAbhi॑rU॒tibhi॑: | ni ba॒rhiSi॑ pri॒ye sa॑da॒dadha॑ dvi॒tA || tamImahe puruSTutaM yahvaM pratnAbhirUtibhiH | ni barhiSi priye sadadadha dvitA ||

hk transliteration

वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभि॑: । धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥ वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः । धुक्षस्व पिप्युषीमिषमवा च नः ॥

sanskrit

Praised of many, prosper (us) with the protections hymned by the ṛṣis, send down upon us nutritious food.

english translation

vardha॑svA॒ su pu॑ruSTuta॒ RSi॑STutAbhirU॒tibhi॑: | dhu॒kSasva॑ pi॒pyuSI॒miSa॒mavA॑ ca naH || vardhasvA su puruSTuta RSiSTutAbhirUtibhiH | dhukSasva pipyuSImiSamavA ca naH ||

hk transliteration