Rig Veda

Progress:18.1%

यो नो॑ दे॒वः प॑रा॒वत॑: सखित्व॒नाय॑ माम॒हे । दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥ यो नो देवः परावतः सखित्वनाय मामहे । दिवो न वृष्टिं प्रथयन्ववक्षिथ ॥

sanskrit

(I glorify Indra) the deity, who, coming from afar, has given us, through friendship, (riches); heaping(them upon us) like rain from heaven, you have borne us (to our objects).

english translation

yo no॑ de॒vaH pa॑rA॒vata॑: sakhitva॒nAya॑ mAma॒he | di॒vo na vR॒STiM pra॒thaya॑nva॒vakSi॑tha || yo no devaH parAvataH sakhitvanAya mAmahe | divo na vRSTiM prathayanvavakSitha ||

hk transliteration

व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः । यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥ ववक्षुरस्य केतवो उत वज्रो गभस्त्योः । यत्सूर्यो न रोदसी अवर्धयत् ॥

sanskrit

The banners of Indra, the thunderbolt (he bears) in his hands, have brought (us benefits), when, likethe sun, he has expanded heaven and earth.

english translation

va॒va॒kSura॑sya ke॒tavo॑ u॒ta vajro॒ gabha॑styoH | yatsUryo॒ na roda॑sI॒ ava॑rdhayat || vavakSurasya ketavo uta vajro gabhastyoH | yatsUryo na rodasI avardhayat ||

hk transliteration

यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघ॑: । आदित्त॑ इन्द्रि॒यं महि॒ प्र वा॑वृधे ॥ यदि प्रवृद्ध सत्पते सहस्रं महिषाँ अघः । आदित्त इन्द्रियं महि प्र वावृधे ॥

sanskrit

Great Indra, protector of the good, when you have slain thousands of mighty (foes), then your vast and special energy has been augmented.

english translation

yadi॑ pravRddha satpate sa॒hasraM॑ mahi॒SA~ agha॑: | Aditta॑ indri॒yaM mahi॒ pra vA॑vRdhe || yadi pravRddha satpate sahasraM mahiSA~ aghaH | Aditta indriyaM mahi pra vAvRdhe ||

hk transliteration

इन्द्र॒: सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति । अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥ इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति । अग्निर्वनेव सासहिः प्र वावृधे ॥

sanskrit

Indra, with the rays of the sun, utterly consumes his adversary; like fire (burning) the forests, hespreads victorious.

english translation

indra॒: sUrya॑sya ra॒zmibhi॒rnya॑rzasA॒namo॑Sati | a॒gnirvane॑va sAsa॒hiH pra vA॑vRdhe || indraH sUryasya razmibhirnyarzasAnamoSati | agnirvaneva sAsahiH pra vAvRdhe ||

hk transliteration

इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी । स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥ इयं त ऋत्वियावती धीतिरेति नवीयसी । सपर्यन्ती पुरुप्रिया मिमीत इत् ॥

sanskrit

This new praise, suited to the season, approaches, (Indra), to you; offering adoration and greatlydelighting (you), it verily proclaims the measure (of your merits).

english translation

i॒yaM ta॑ R॒tviyA॑vatI dhI॒tire॑ti॒ navI॑yasI | sa॒pa॒ryantI॑ purupri॒yA mimI॑ta॒ it || iyaM ta RtviyAvatI dhItireti navIyasI | saparyantI purupriyA mimIta it ||

hk transliteration