Rig Veda

Progress:98.3%

आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे । अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥ आ सवं सवितुर्यथा भगस्येव भुजिं हुवे । अग्निं समुद्रवाससम् ॥

sanskrit

I invoke Agni dwelling in th emidst of the sea, like the energy of Savitā, like the enjoyments granted by Bhaga.

english translation

A sa॒vaM sa॑vi॒turya॑thA॒ bhaga॑syeva bhu॒jiM hu॑ve | a॒gniM sa॑mu॒dravA॑sasam || A savaM savituryathA bhagasyeva bhujiM huve | agniM samudravAsasam ||

hk transliteration

अ॒ग्निं वो॑ वृ॒धन्त॑मध्व॒राणां॑ पुरू॒तम॑म् । अच्छा॒ नप्त्रे॒ सह॑स्वते ॥ अग्निं वो वृधन्तमध्वराणां पुरूतमम् । अच्छा नप्त्रे सहस्वते ॥

sanskrit

(Draw) near to Agni the strong, the mightiest, him who expands (with his flames), the grandson of the invincible ones.

english translation

a॒gniM vo॑ vR॒dhanta॑madhva॒rANAM॑ purU॒tama॑m | acchA॒ naptre॒ saha॑svate || agniM vo vRdhantamadhvarANAM purUtamam | acchA naptre sahasvate ||

hk transliteration

अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ । अ॒स्य क्रत्वा॒ यश॑स्वतः ॥ अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या । अस्य क्रत्वा यशस्वतः ॥

sanskrit

(Draw near) that he may deal with us as a carpenter (TVaṣṭā) deals with the timber he has to cut;may we become renowned by his skill.

english translation

a॒yaM yathA॑ na A॒bhuva॒ttvaSTA॑ rU॒peva॒ takSyA॑ | a॒sya kratvA॒ yaza॑svataH || ayaM yathA na AbhuvattvaSTA rUpeva takSyA | asya kratvA yazasvataH ||

hk transliteration

अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते । आ वाजै॒रुप॑ नो गमत् ॥ अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते । आ वाजैरुप नो गमत् ॥

sanskrit

Among the gods Agni has to do with all the successes (of men); may he come to us with abundance of food.

english translation

a॒yaM vizvA॑ a॒bhi zriyo॒'gnirde॒veSu॑ patyate | A vAjai॒rupa॑ no gamat || ayaM vizvA abhi zriyo'gnirdeveSu patyate | A vAjairupa no gamat ||

hk transliteration

विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मम् । अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥ विश्वेषामिह स्तुहि होतॄणां यशस्तमम् । अग्निं यज्ञेषु पूर्व्यम् ॥

sanskrit

Praise at our rite Agni, the most glorious of all ministrant priests, the foremost in the sacrifice.

english translation

vizve॑SAmi॒ha stu॑hi॒ hotRR॑NAM ya॒zasta॑mam | a॒gniM ya॒jJeSu॑ pU॒rvyam || vizveSAmiha stuhi hotRRNAM yazastamam | agniM yajJeSu pUrvyam ||

hk transliteration