Rig Veda

Progress:98.0%

त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ । क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥ त्वमग्ने बृहद्वयो दधासि देव दाशुषे । कविर्गृहपतिर्युवा ॥

sanskrit

Divine Agni, the ever young, the wise, the protector of the household, it is you who give abundant food to the worshipper.

english translation

tvama॑gne bR॒hadvayo॒ dadhA॑si deva dA॒zuSe॑ | ka॒virgR॒hapa॑ti॒ryuvA॑ || tvamagne bRhadvayo dadhAsi deva dAzuSe | kavirgRhapatiryuvA ||

hk transliteration

स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ । चि॒किद्वि॑भान॒वा व॑ह ॥ स न ईळानया सह देवाँ अग्ने दुवस्युवा । चिकिद्विभानवा वह ॥

sanskrit

Resplendent one, do you, the all-knower, bring the gods here with this our reverential hymn of praise.

english translation

sa na॒ ILA॑nayA sa॒ha de॒vA~ a॑gne duva॒syuvA॑ | ci॒kidvi॑bhAna॒vA va॑ha || sa na ILAnayA saha devA~ agne duvasyuvA | cikidvibhAnavA vaha ||

hk transliteration

त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य । अ॒भि ष्मो॒ वाज॑सातये ॥ त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य । अभि ष्मो वाजसातये ॥

sanskrit

O ever youthful one, with you as our ally, the sender of wealth, we overcome (our enemies) for the attainemnt of food.

english translation

tvayA॑ ha svidyu॒jA va॒yaM codi॑SThena yaviSThya | a॒bhi Smo॒ vAja॑sAtaye || tvayA ha svidyujA vayaM codiSThena yaviSThya | abhi Smo vAjasAtaye ||

hk transliteration

औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥ और्वभृगुवच्छुचिमप्नवानवदा हुवे । अग्निं समुद्रवाससम् ॥

sanskrit

Like Aurva Bhṛgu and like Apanvān, I invoke the pure Agni, dwelling in the midst of the sea.

english translation

au॒rva॒bhR॒gu॒vacchuci॑mapnavAna॒vadA hu॑ve | a॒gniM sa॑mu॒dravA॑sasam || aurvabhRguvacchucimapnavAnavadA huve | agniM samudravAsasam ||

hk transliteration

हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यं॒ सह॑: । अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥ हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः । अग्निं समुद्रवाससम् ॥

sanskrit

I invoke Agni, dwelling in the midst of the sea, the wise one, roaring like the wind, might, with a voicelike Parjanya's.

english translation

hu॒ve vAta॑svanaM ka॒viM pa॒rjanya॑krandyaM॒ saha॑: | a॒gniM sa॑mu॒dravA॑sasam || huve vAtasvanaM kaviM parjanyakrandyaM sahaH | agniM samudravAsasam ||

hk transliteration