Rig Veda

Progress:98.4%

अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ । अ॒स्य क्रत्वा॒ यश॑स्वतः ॥ अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या । अस्य क्रत्वा यशस्वतः ॥

sanskrit

(Draw near) that he may deal with us as a carpenter (TVaṣṭā) deals with the timber he has to cut;may we become renowned by his skill.

english translation

a॒yaM yathA॑ na A॒bhuva॒ttvaSTA॑ rU॒peva॒ takSyA॑ | a॒sya kratvA॒ yaza॑svataH || ayaM yathA na AbhuvattvaSTA rUpeva takSyA | asya kratvA yazasvataH ||

hk transliteration