Rig Veda

Progress:16.8%

यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः । यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥ यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः । यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥

sanskrit

Whether, Aśvins, you are at present where the spacious halls of sacrifice (abound), whether you are inyonder bright sphere of heaven, or whether you are in a dwelling constructed above the firmament, come here.

english translation

yatstho dI॒rghapra॑sadmani॒ yadvA॒do ro॑ca॒ne di॒vaH | yadvA॑ samu॒dre adhyAkR॑te gR॒he'ta॒ A yA॑tamazvinA || yatstho dIrghaprasadmani yadvAdo rocane divaH | yadvA samudre adhyAkRte gRhe'ta A yAtamazvinA ||

hk transliteration

यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् । बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥ यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् । बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥

sanskrit

In like manner, as you have prepared, Aśvins, the sacrifice for Manu, consent (to prepare it) for the sonof Kaṇva; for I invoke Bṛhaspati, the universal gods, Indra and Viṣṇu, and the Aśvins, with rapid steeds.

english translation

yadvA॑ ya॒jJaM mana॑ve sammimi॒kSathu॑re॒vetkA॒Nvasya॑ bodhatam | bRha॒spatiM॒ vizvA॑nde॒vA~ a॒haM hu॑va॒ indrA॒viSNU॑ a॒zvinA॑vAzu॒heSa॑sA || yadvA yajJaM manave sammimikSathurevetkANvasya bodhatam | bRhaspatiM vizvAndevA~ ahaM huva indrAviSNU azvinAvAzuheSasA ||

hk transliteration

त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता । ययो॒रस्ति॒ प्र ण॑: स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥ त्या न्वश्विना हुवे सुदंससा गृभे कृता । ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥

sanskrit

I invoke those Aśvins, who are famed for great deeds, induced (to come here) for acceptance (of ouroblations), of whom among the gods the friendship is especially to be obtained.

english translation

tyA nva1॒॑zvinA॑ huve su॒daMsa॑sA gR॒bhe kR॒tA | yayo॒rasti॒ pra Na॑: sa॒khyaM de॒veSvadhyApya॑m || tyA nvazvinA huve sudaMsasA gRbhe kRtA | yayorasti pra NaH sakhyaM deveSvadhyApyam ||

hk transliteration

ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रय॑: । ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥ ययोरधि प्र यज्ञा असूरे सन्ति सूरयः । ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥

sanskrit

Upon whom (all) sacrifices are dependent, of whom there are worshippers in a plural ce where is noworship, those two familiar with undecaying sacrifices (I invoke) with praises, that you may drink the sweet Soma.

english translation

yayo॒radhi॒ pra ya॒jJA a॑sU॒re santi॑ sU॒raya॑: | tA ya॒jJasyA॑dhva॒rasya॒ prace॑tasA sva॒dhAbhi॒ryA piba॑taH so॒myaM madhu॑ || yayoradhi pra yajJA asUre santi sUrayaH | tA yajJasyAdhvarasya pracetasA svadhAbhiryA pibataH somyaM madhu ||

hk transliteration

यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू । यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तम् ॥ यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू । यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥

sanskrit

Whether, Aśvins, you abide today in the west, whether opulent in food, you abide in the east, whetheryou sojourn with Druhyu, Anu, Turvaśu or Yadu, I invoke you, therefore, come to me.

english translation

yada॒dyAzvi॑nA॒vapA॒gyatprAkstho vA॑jinIvasU | yaddru॒hyavyana॑vi tu॒rvaze॒ yadau॑ hu॒ve vA॒matha॒ mA ga॑tam || yadadyAzvinAvapAgyatprAkstho vAjinIvasU | yaddruhyavyanavi turvaze yadau huve vAmatha mA gatam ||

hk transliteration