Rig Veda

Progress:17.0%

ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रय॑: । ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥ ययोरधि प्र यज्ञा असूरे सन्ति सूरयः । ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥

sanskrit

Upon whom (all) sacrifices are dependent, of whom there are worshippers in a plural ce where is noworship, those two familiar with undecaying sacrifices (I invoke) with praises, that you may drink the sweet Soma.

english translation

yayo॒radhi॒ pra ya॒jJA a॑sU॒re santi॑ sU॒raya॑: | tA ya॒jJasyA॑dhva॒rasya॒ prace॑tasA sva॒dhAbhi॒ryA piba॑taH so॒myaM madhu॑ || yayoradhi pra yajJA asUre santi sUrayaH | tA yajJasyAdhvarasya pracetasA svadhAbhiryA pibataH somyaM madhu ||

hk transliteration