Rig Veda

Progress:16.9%

यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् । बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥ यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् । बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥

sanskrit

In like manner, as you have prepared, Aśvins, the sacrifice for Manu, consent (to prepare it) for the sonof Kaṇva; for I invoke Bṛhaspati, the universal gods, Indra and Viṣṇu, and the Aśvins, with rapid steeds.

english translation

yadvA॑ ya॒jJaM mana॑ve sammimi॒kSathu॑re॒vetkA॒Nvasya॑ bodhatam | bRha॒spatiM॒ vizvA॑nde॒vA~ a॒haM hu॑va॒ indrA॒viSNU॑ a॒zvinA॑vAzu॒heSa॑sA || yadvA yajJaM manave sammimikSathurevetkANvasya bodhatam | bRhaspatiM vizvAndevA~ ahaM huva indrAviSNU azvinAvAzuheSasA ||

hk transliteration