Rig Veda

Progress:1.8%

आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हम् । उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्व॑: प॒शुः ॥ आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् । उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥

sanskrit

When with faith I harness the docile horses in the car, (praise me), for the descendant of Yādu,possessed of cattle, know how to distribute desirable riches.

english translation

A yadazvA॒nvana॑nvataH zra॒ddhayA॒haM rathe॑ ru॒ham | u॒ta vA॒masya॒ vasu॑nazciketati॒ yo asti॒ yAdva॑: pa॒zuH || A yadazvAnvananvataH zraddhayAhaM rathe ruham | uta vAmasya vasunazciketati yo asti yAdvaH pazuH ||

hk transliteration

य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ॥ य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया । एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥

sanskrit

(Praise me, saying), "He who has presented riches to me with a golden purse; may this rattling chariotof Asaṅga carry off all the treasures (of my enemy)."

english translation

ya R॒jrA mahyaM॑ mAma॒he sa॒ha tva॒cA hi॑ra॒NyayA॑ | e॒Sa vizvA॑nya॒bhya॑stu॒ saubha॑gAsa॒Ggasya॑ sva॒nadra॑thaH || ya RjrA mahyaM mAmahe saha tvacA hiraNyayA | eSa vizvAnyabhyastu saubhagAsaGgasya svanadrathaH ||

hk transliteration

अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑स॒ङ्गो अ॑ग्ने द॒शभि॑: स॒हस्रै॑: । अधो॒क्षणो॒ दश॒ मह्यं॒ रुश॑न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥ अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः । अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥

sanskrit

(So praise me, saying), "Asaṅga, the son of plural _yoga, has given more than others, Agni, by tens ofthousands; ten times the (number of) vigorous and brilliant oxen (given by him) to me, issue forth like the reeds of a lake."

english translation

adha॒ plAyo॑gi॒rati॑ dAsada॒nyAnA॑sa॒Ggo a॑gne da॒zabhi॑: sa॒hasrai॑: | adho॒kSaNo॒ daza॒ mahyaM॒ ruza॑nto na॒LA i॑va॒ sara॑so॒ nira॑tiSThan || adha plAyogirati dAsadanyAnAsaGgo agne dazabhiH sahasraiH | adhokSaNo daza mahyaM ruzanto naLA iva saraso niratiSThan ||

hk transliteration

अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः । शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥ अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः । शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥

sanskrit

Śaśvatī, perceiving that the sings of manhood were restored, exclaims, "Joy, husband, you arecapable of enjoyment."

english translation

anva॑sya sthU॒raM da॑dRze pu॒rastA॑dana॒stha U॒rura॑va॒ramba॑mANaH | zazva॑tI॒ nArya॑bhi॒cakSyA॑ha॒ subha॑dramarya॒ bhoja॑naM bibharSi || anvasya sthUraM dadRze purastAdanastha UruravarambamANaH | zazvatI nAryabhicakSyAha subhadramarya bhojanaM bibharSi ||

hk transliteration