Rig Veda

Progress:1.5%

पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व । परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥ पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव । परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥

sanskrit

Drink you, who are worthy to be glorified, of this consecrated and juicy libation, like the first drinker(vāyu); this excellent effusion issues for your exhilaration.

english translation

pibA॒ tva1॒॑sya gi॑rvaNaH su॒tasya॑ pUrva॒pA i॑va | pari॑SkRtasya ra॒sina॑ i॒yamA॑su॒tizcAru॒rmadA॑ya patyate || pibA tvasya girvaNaH sutasya pUrvapA iva | pariSkRtasya rasina iyamAsutizcArurmadAya patyate ||

hk transliteration

य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः । गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥ य एको अस्ति दंसना महाँ उग्रो अभि व्रतैः । गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥

sanskrit

May he who alone overcomes (enemies) through (the power of) religious observances, who by piousacts is rendered mighty and fierce, who is handsome- chinned, approach; may he never be remote; may he cometo our invocation; may he never abandon us.

english translation

ya eko॒ asti॑ daM॒sanA॑ ma॒hA~ u॒gro a॒bhi vra॒taiH | gama॒tsa zi॒prI na sa yo॑Sa॒dA ga॑ma॒ddhavaM॒ na pari॑ varjati || ya eko asti daMsanA mahA~ ugro abhi vrataiH | gamatsa ziprI na sa yoSadA gamaddhavaM na pari varjati ||

hk transliteration

त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् । त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुव॑: ॥ त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् । त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥

sanskrit

You have broken to pieces the moveable city of Śuṣṇa with your weapons; you who are light havefollowed him; wherefore, Indra, you are in two ways to be worshipped.

english translation

tvaM puraM॑ cari॒SNvaM॑ va॒dhaiH zuSNa॑sya॒ saM pi॑Nak | tvaM bhA anu॑ caro॒ adha॑ dvi॒tA yadi॑ndra॒ havyo॒ bhuva॑: || tvaM puraM cariSNvaM vadhaiH zuSNasya saM piNak | tvaM bhA anu caro adha dvitA yadindra havyo bhuvaH ||

hk transliteration

मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः । मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥ मम त्वा सूर उदिते मम मध्यंदिने दिवः । मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥

sanskrit

May my prayers when the sun has risen, those also at noon, those also when evening arrives, bringyou back, giver of riches (to my sacrifice).

english translation

mama॑ tvA॒ sUra॒ udi॑te॒ mama॑ ma॒dhyaMdi॑ne di॒vaH | mama॑ prapi॒tve a॑pizarva॒re va॑sa॒vA stomA॑so avRtsata || mama tvA sUra udite mama madhyaMdine divaH | mama prapitve apizarvare vasavA stomAso avRtsata ||

hk transliteration

स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म् । नि॒न्दि॒ताश्व॑: प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥ स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् । निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥

sanskrit

Praise (me), praise (me), Medhyātithi, for among the wealthy we are the most liberal donors of wealthto you; (praise me as one) who outstrips a horse in speed, follows the right path, and bears the best arms.

english translation

stu॒hi stu॒hIde॒te ghA॑ te॒ maMhi॑SThAso ma॒ghonA॑m | ni॒ndi॒tAzva॑: prapa॒thI pa॑rama॒jyA ma॒ghasya॑ medhyAtithe || stuhi stuhIdete ghA te maMhiSThAso maghonAm | ninditAzvaH prapathI paramajyA maghasya medhyAtithe ||

hk transliteration