Rig Veda

Progress:1.6%

त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् । त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुव॑: ॥ त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् । त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥

sanskrit

You have broken to pieces the moveable city of Śuṣṇa with your weapons; you who are light havefollowed him; wherefore, Indra, you are in two ways to be worshipped.

english translation

tvaM puraM॑ cari॒SNvaM॑ va॒dhaiH zuSNa॑sya॒ saM pi॑Nak | tvaM bhA anu॑ caro॒ adha॑ dvi॒tA yadi॑ndra॒ havyo॒ bhuva॑: || tvaM puraM cariSNvaM vadhaiH zuSNasya saM piNak | tvaM bhA anu caro adha dvitA yadindra havyo bhuvaH ||

hk transliteration