Rig Veda

Progress:1.9%

य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ॥ य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया । एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥

sanskrit

(Praise me, saying), "He who has presented riches to me with a golden purse; may this rattling chariotof Asaṅga carry off all the treasures (of my enemy)."

english translation

ya R॒jrA mahyaM॑ mAma॒he sa॒ha tva॒cA hi॑ra॒NyayA॑ | e॒Sa vizvA॑nya॒bhya॑stu॒ saubha॑gAsa॒Ggasya॑ sva॒nadra॑thaH || ya RjrA mahyaM mAmahe saha tvacA hiraNyayA | eSa vizvAnyabhyastu saubhagAsaGgasya svanadrathaH ||

hk transliteration