Rig Veda

Progress:94.3%

या इ॑न्द्र॒ भुज॒ आभ॑र॒: स्व॑र्वाँ॒ असु॑रेभ्यः । स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥ या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥

sanskrit

Indra, lord of heaven, with those good things which you have carried off from the asuras do youprosper, O Maghavan, your praiser and those who have spread for you the clipped grass.

english translation

yA i॑ndra॒ bhuja॒ Abha॑ra॒: sva॑rvA~॒ asu॑rebhyaH | sto॒tAra॒minma॑ghavannasya vardhaya॒ ye ca॒ tve vR॒ktaba॑rhiSaH || yA indra bhuja AbharaH svarvA~ asurebhyaH | stotAraminmaghavannasya vardhaya ye ca tve vRktabarhiSaH ||

hk transliteration