Rig Veda

Progress:93.3%

आ यद्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ । प्र पर्व॑ता॒ अन॑वन्त॒ प्र गाव॒: प्र ब्र॒ह्माणो॑ अभि॒नक्ष॑न्त॒ इन्द्र॑म् ॥ आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ । प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥

sanskrit

When, Indra, you grasp in your arms your pride humbling thunderbolt to smite Ahi, when the mountain clouds loudly roar and the cows loudly bellow, then the brāhmaṇas offer their worship to Indra.

english translation

A yadvajraM॑ bA॒hvori॑ndra॒ dhatse॑ mada॒cyuta॒maha॑ye॒ hanta॒vA u॑ | pra parva॑tA॒ ana॑vanta॒ pra gAva॒: pra bra॒hmANo॑ abhi॒nakSa॑nta॒ indra॑m || A yadvajraM bAhvorindra dhatse madacyutamahaye hantavA u | pra parvatA anavanta pra gAvaH pra brahmANo abhinakSanta indram ||

hk transliteration