Rig Veda

Progress:87.4%

त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ । स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥ त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे । स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि ॥

sanskrit

You are truthful, Maghavan, unhumbled yourself, you humble many enemies; most mighty thunderer,cause wealth to meet your worshipper.

english translation

tvaM hi sa॒tyo ma॑ghava॒nnanA॑nato vR॒trA bhUri॑ nyR॒Jjase॑ | sa tvaM za॑viSTha vajrahasta dA॒zuSe॒'rvAJcaM॑ ra॒yimA kR॑dhi || tvaM hi satyo maghavannanAnato vRtrA bhUri nyRJjase | sa tvaM zaviSTha vajrahasta dAzuSe'rvAJcaM rayimA kRdhi ||

hk transliteration