Rig Veda

Progress:86.8%

बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥ बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥

sanskrit

Priests sing to Indra the most sin-destroying Bṛhat-sāman, by which the upholders of truth producedthe divine all-waking luminary for the god.

english translation

bR॒hadindrA॑ya gAyata॒ maru॑to vRtra॒hanta॑mam | yena॒ jyoti॒raja॑nayannRtA॒vRdho॑ de॒vaM de॒vAya॒ jAgR॑vi || bRhadindrAya gAyata maruto vRtrahantamam | yena jyotirajanayannRtAvRdho devaM devAya jAgRvi ||

hk transliteration

अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् । दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥ अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् । देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥

sanskrit

Indra, the destroyer of those who offer not praise, has driven away the malevolent and has becomeglorious; I indra of mighty splendour, lord of the troops of Maruts, the gods press you for your friendship.

english translation

apA॑dhamada॒bhiza॑stIrazasti॒hAthendro॑ dyu॒mnyAbha॑vat | de॒vAsta॑ indra sa॒khyAya॑ yemire॒ bRha॑dbhAno॒ maru॑dgaNa || apAdhamadabhizastIrazastihAthendro dyumnyAbhavat | devAsta indra sakhyAya yemire bRhadbhAno marudgaNa ||

hk transliteration

प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत । वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥ प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥

sanskrit

Priests, utter forth the hymn to your great Indra; let Śatakratu, the slayer of Vṛtra, smite Vṛtra with his hundred-edged thunderbolt.

english translation

pra va॒ indrA॑ya bRha॒te maru॑to॒ brahmA॑rcata | vR॒traM ha॑nati vRtra॒hA za॒takra॑tu॒rvajre॑Na za॒tapa॑rvaNA || pra va indrAya bRhate maruto brahmArcata | vRtraM hanati vRtrahA zatakraturvajreNa zataparvaNA ||

hk transliteration

अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मन॒: श्रव॑श्चित्ते असद्बृ॒हत् । अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्व॑: ॥ अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् । अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः ॥

sanskrit

Daring-souled (Indra), there is abundance of food with you-- boldly bring it to us; let our mothers (thewaters) impetuously spread over the earth; smite Vṛtra, and conquer all.

english translation

a॒bhi pra bha॑ra dhRSa॒tA dhR॑Sanmana॒: zrava॑zcitte asadbR॒hat | arSa॒ntvApo॒ java॑sA॒ vi mA॒taro॒ hano॑ vR॒traM jayA॒ sva॑: || abhi pra bhara dhRSatA dhRSanmanaH zravazcitte asadbRhat | arSantvApo javasA vi mAtaro hano vRtraM jayA svaH ||

hk transliteration

यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य । तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्याम् ॥ यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय । तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम् ॥

sanskrit

Maghavan, who had none before you, when you were born for the slaying of Vṛtra, then you did spreadabroad the earth, then you did prop up the heavens.

english translation

yajjAya॑thA apUrvya॒ magha॑vanvRtra॒hatyA॑ya | tatpR॑thi॒vIma॑prathaya॒stada॑stabhnA u॒ta dyAm || yajjAyathA apUrvya maghavanvRtrahatyAya | tatpRthivImaprathayastadastabhnA uta dyAm ||

hk transliteration