Rig Veda

Progress:82.1%

अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोम॑: । ऋषि॒र्विप्र॒: काव्ये॑न ॥ अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः । ऋषिर्विप्रः काव्येन ॥

sanskrit

This all-creating Soma, obstructed by none, the conqueror of all, the producer of fruit, the seer, the wise, (is to be praised) with a hymn.

english translation

a॒yaM kR॒tnuragR॑bhIto vizva॒jidu॒dbhiditsoma॑: | RSi॒rvipra॒: kAvye॑na || ayaM kRtnuragRbhIto vizvajidudbhiditsomaH | RSirvipraH kAvyena ||

hk transliteration

अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् । प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥ अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् । प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥

sanskrit

He covers what is naked, he heals all that is sick, the blind sees, the lame walks.

english translation

a॒bhyU॑rNoti॒ yanna॒gnaM bhi॒Sakti॒ vizvaM॒ yattu॒ram | prema॒ndhaH khya॒nniH zro॒No bhU॑t || abhyUrNoti yannagnaM bhiSakti vizvaM yatturam | premandhaH khyanniH zroNo bhUt ||

hk transliteration

त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः । उ॒रु य॒न्तासि॒ वरू॑थम् ॥ त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः । उरु यन्तासि वरूथम् ॥

sanskrit

Soma, you offer us a wide shelter from the wasting enmities wrought by our foes.

english translation

tvaM so॑ma tanU॒kRdbhyo॒ dveSo॑bhyo॒'nyakR॑tebhyaH | u॒ru ya॒ntAsi॒ varU॑tham || tvaM soma tanUkRdbhyo dveSobhyo'nyakRtebhyaH | uru yantAsi varUtham ||

hk transliteration

त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् । यावी॑र॒घस्य॑ चि॒द्द्वेष॑: ॥ त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् । यावीरघस्य चिद्द्वेषः ॥

sanskrit

O Ṛjīṣin, by you wisdom and might drive away the enmity of our oppressor from the heaven and earth.

english translation

tvaM ci॒ttI tava॒ dakSai॑rdi॒va A pR॑thi॒vyA R॑jISin | yAvI॑ra॒ghasya॑ ci॒ddveSa॑: || tvaM cittI tava dakSairdiva A pRthivyA RjISin | yAvIraghasya ciddveSaH ||

hk transliteration

अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम् । व॒वृ॒ज्युस्तृष्य॑त॒: काम॑म् ॥ अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् । ववृज्युस्तृष्यतः कामम् ॥

sanskrit

The petitioners seek for wealth, they attend the bounty of the liberal; (by you) men pour out the desire of the thirsty.

english translation

a॒rthino॒ yanti॒ cedarthaM॒ gacchA॒nidda॒duSo॑ rA॒tim | va॒vR॒jyustRSya॑ta॒: kAma॑m || arthino yanti cedarthaM gacchAniddaduSo rAtim | vavRjyustRSyataH kAmam ||

hk transliteration