Rig Veda

Progress:82.0%

तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे । दि॒नस्य॑ वा मघव॒न्त्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥ तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे । दिनस्य वा मघवन्त्सम्भृतस्य वा पूर्धि यवस्य काशिना ॥

sanskrit

I take my sickle also in hand, Indra, with a prayer to you; fill it, Maghavan, with a handful of barley already cut or piled.

english translation

tavedi॑ndrA॒hamA॒zasA॒ haste॒ dAtraM॑ ca॒nA da॑de | di॒nasya॑ vA maghava॒ntsambhR॑tasya vA pU॒rdhi yava॑sya kA॒zinA॑ || tavedindrAhamAzasA haste dAtraM canA dade | dinasya vA maghavantsambhRtasya vA pUrdhi yavasya kAzinA ||

hk transliteration