Rig Veda

Progress:78.8%

अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् । यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्य॑म्पन्यं च कृ॒ष्टय॑: ॥ अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् । यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥

sanskrit

(Worship), you men, the bright (Agni), who goes like a horse and fills our chariots (with spoil), whoprotects the good like Indra, and by whose might you ravage the stores (of your enemies) and all their wonderful(wealth).

english translation

azva॒midgAM ra॑tha॒prAM tve॒SamindraM॒ na satpa॑tim | yasya॒ zravAM॑si॒ tUrva॑tha॒ panya॑mpanyaM ca kR॒STaya॑: || azvamidgAM rathaprAM tveSamindraM na satpatim | yasya zravAMsi tUrvatha panyampanyaM ca kRSTayaH ||

hk transliteration