Rig Veda

Progress:72.0%

शश्व॒द्धि व॑: सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यम् । पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥ शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् । पुरा नूनं बुभुज्महे ॥

sanskrit

Bounteous Ādityas, by your protections we have continually possessed enjoyments from of old.

english translation

zazva॒ddhi va॑: sudAnava॒ Adi॑tyA U॒tibhi॑rva॒yam | pu॒rA nU॒naM bu॑bhu॒jmahe॑ || zazvaddhi vaH sudAnava AdityA Utibhirvayam | purA nUnaM bubhujmahe ||

hk transliteration

शश्व॑न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं॑ चि॒देन॑सः । देवा॑: कृणु॒थ जी॒वसे॑ ॥ शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः । देवाः कृणुथ जीवसे ॥

sanskrit

Wise deities, keep away from us, that we may live, the many doers of sin who come against us.

english translation

zazva॑ntaM॒ hi pra॑cetasaH prati॒yantaM॑ ci॒dena॑saH | devA॑: kRNu॒tha jI॒vase॑ || zazvantaM hi pracetasaH pratiyantaM cidenasaH | devAH kRNutha jIvase ||

hk transliteration

तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति । ब॒न्धाद्ब॒द्धमि॑वादिते ॥ तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति । बन्धाद्बद्धमिवादिते ॥

sanskrit

Ādityas and Aditi, let that which releases us as a prisoner from his bond, be ever the object of ourpraise and worship.

english translation

tatsu no॒ navyaM॒ sanya॑sa॒ Adi॑tyA॒ yanmumo॑cati | ba॒ndhAdba॒ddhami॑vAdite || tatsu no navyaM sanyasa AdityA yanmumocati | bandhAdbaddhamivAdite ||

hk transliteration

नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ । यू॒यम॒स्मभ्यं॑ मृळत ॥ नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे । यूयमस्मभ्यं मृळत ॥

sanskrit

Not to us is there strength enough to burst from this (net); O Ādityas, do you grant us your favour.

english translation

nAsmAka॑masti॒ tattara॒ Adi॑tyAso ati॒Skade॑ | yU॒yama॒smabhyaM॑ mRLata || nAsmAkamasti tattara AdityAso atiSkade | yUyamasmabhyaM mRLata ||

hk transliteration

मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरु॑: । पु॒रा नु ज॒रसो॑ वधीत् ॥ मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः । पुरा नु जरसो वधीत् ॥

sanskrit

Let not this weapon of Vivasvat, this net made with hands, Ādityas, destroy us before old age.

english translation

mA no॑ he॒tirvi॒vasva॑ta॒ Adi॑tyAH kR॒trimA॒ zaru॑: | pu॒rA nu ja॒raso॑ vadhIt || mA no hetirvivasvata AdityAH kRtrimA zaruH | purA nu jaraso vadhIt ||

hk transliteration