Rig Veda

Progress:70.5%

यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् । व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वच॑: ॥ यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम् । वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥

sanskrit

Hero, praised of many, what of old time you did desire from your votaries, that, Indra, we hasten to bringto you-- oblation and recited praise.

english translation

yadvA॒vantha॑ puruSTuta pu॒rA ci॑cchUra nR॒NAm | va॒yaM tatta॑ indra॒ saM bha॑rAmasi ya॒jJamu॒kthaM tu॒raM vaca॑: || yadvAvantha puruSTuta purA cicchUra nRNAm | vayaM tatta indra saM bharAmasi yajJamukthaM turaM vacaH ||

hk transliteration