Rig Veda

Progress:68.8%

उत्त्वा॑ मन्दन्तु॒ स्तोमा॑: कृणु॒ष्व राधो॑ अद्रिवः । अव॑ ब्रह्म॒द्विषो॑ जहि ॥ उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि ॥

sanskrit

May our praises exhilarate you, thunderer, make food for us, destroy the haters of the brāhmaṇas.

english translation

uttvA॑ mandantu॒ stomA॑: kRNu॒Sva rAdho॑ adrivaH | ava॑ brahma॒dviSo॑ jahi || uttvA mandantu stomAH kRNuSva rAdho adrivaH | ava brahmadviSo jahi ||

hk transliteration

प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि । न॒हि त्वा॒ कश्च॒न प्रति॑ ॥ पदा पणीँरराधसो नि बाधस्व महाँ असि । नहि त्वा कश्चन प्रति ॥

sanskrit

Crush with your foot the paṇis who offer no oblations; you are mighty; there is none else like unto you.

english translation

pa॒dA pa॒NI~ra॑rA॒dhaso॒ ni bA॑dhasva ma॒hA~ a॑si | na॒hi tvA॒ kazca॒na prati॑ || padA paNI~rarAdhaso ni bAdhasva mahA~ asi | nahi tvA kazcana prati ||

hk transliteration

त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् । त्वं राजा॒ जना॑नाम् ॥ त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् । त्वं राजा जनानाम् ॥

sanskrit

You, Indra, are the lord of the Soma effused or not effused, you are the king of all men.

english translation

tvamI॑ziSe su॒tAnA॒mindra॒ tvamasu॑tAnAm | tvaM rAjA॒ janA॑nAm || tvamIziSe sutAnAmindra tvamasutAnAm | tvaM rAjA janAnAm ||

hk transliteration

एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोष॑ञ्चर्षणी॒नाम् । ओभे पृ॑णासि॒ रोद॑सी ॥ एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् । ओभे पृणासि रोदसी ॥

sanskrit

Come, here, come forth from heaven to our dwelling, shouting for the sake of men; you fill both heavenand earth.

english translation

ehi॒ prehi॒ kSayo॑ di॒vyA॒3॒॑ghoSa॑JcarSaNI॒nAm | obhe pR॑NAsi॒ roda॑sI || ehi prehi kSayo divyAghoSaJcarSaNInAm | obhe pRNAsi rodasI ||

hk transliteration

त्यं चि॒त्पर्व॑तं गि॒रिं श॒तव॑न्तं सह॒स्रिण॑म् । वि स्तो॒तृभ्यो॑ रुरोजिथ ॥ त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् । वि स्तोतृभ्यो रुरोजिथ ॥

sanskrit

Do you burst, for your worshippers, the gnarled cloud with its hundreds and thousands of showers.

english translation

tyaM ci॒tparva॑taM gi॒riM za॒tava॑ntaM saha॒sriNa॑m | vi sto॒tRbhyo॑ rurojitha || tyaM citparvataM giriM zatavantaM sahasriNam | vi stotRbhyo rurojitha ||

hk transliteration