Rig Veda

Progress:64.5%

प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः । स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥ पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै ॥

sanskrit

That work of yours, O Aśvins, is worthy of wonder, the bull of the heavens, the firmament and the earth;and your thousand blessings in battle, for all these come here to drink.

english translation

pa॒nAyyaM॒ tada॑zvinA kR॒taM vAM॑ vRSa॒bho di॒vo raja॑saH pRthi॒vyAH | sa॒hasraM॒ zaMsA॑ u॒ta ye gavi॑STau॒ sarvA~॒ ittA~ upa॑ yAtA॒ piba॑dhyai || panAyyaM tadazvinA kRtaM vAM vRSabho divo rajasaH pRthivyAH | sahasraM zaMsA uta ye gaviSTau sarvA~ ittA~ upa yAtA pibadhyai ||

hk transliteration