Rig Veda

Progress:62.6%

क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥ कदा चन प्र युच्छस्युभे नि पासि जन्मनी । तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवि ॥

sanskrit

Never are you heedless, you guard both races, (gods and men); O fourth Āditya, to you belongs theIndra invocation, the ambrosia has risen to heaven.

english translation

ka॒dA ca॒na pra yu॑cchasyu॒bhe ni pA॑si॒ janma॑nI | turI॑yAditya॒ hava॑naM ta indri॒yamA ta॑sthAva॒mRtaM॑ di॒vi || kadA cana pra yucchasyubhe ni pAsi janmanI | turIyAditya havanaM ta indriyamA tasthAvamRtaM divi ||

hk transliteration