Rig Veda

Progress:59.4%

नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः । त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥ निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः । त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुतयो व ऊतयः ॥

sanskrit

Daughter of heaven, whatever ill-omened dream threatens Trita Āptya, we transfer it to the worker ofgold ornaments or to the maker of garlands; your aids are void of harm, your aids are true aids.

english translation

ni॒SkaM vA॑ ghA kR॒Nava॑te॒ srajaM॑ vA duhitardivaH | tri॒te du॒SSvapnyaM॒ sarva॑mA॒ptye pari॑ dadmasyane॒haso॑ va U॒taya॑: su॒tayo॑ va U॒taya॑: || niSkaM vA ghA kRNavate srajaM vA duhitardivaH | trite duSSvapnyaM sarvamAptye pari dadmasyanehaso va UtayaH sutayo va UtayaH ||

hk transliteration