Rig Veda

Progress:58.3%

उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः । अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥ उचथ्ये वपुषि यः स्वराळुत वायो घृतस्नाः । अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत् ॥

sanskrit

He who is self-resplendent in his glorious body, who is bright, O Vāyu, like ghī, has given me thisfood, brought by horses, brought by camels, brought by dogs.

english translation

u॒ca॒thye॒3॒॑ vapu॑Si॒ yaH sva॒rALu॒ta vA॑yo ghRta॒snAH | azve॑SitaM॒ raje॑SitaM॒ zune॑SitaM॒ prAjma॒ tadi॒daM nu tat || ucathye vapuSi yaH svarALuta vAyo ghRtasnAH | azveSitaM rajeSitaM zuneSitaM prAjma tadidaM nu tat ||

hk transliteration