Rig Veda

Progress:54.0%

युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सम् । अ॒ग्निं शु॑म्भामि॒ मन्म॑भिः ॥ युवानं विश्पतिं कविं विश्वादं पुरुवेपसम् । अग्निं शुम्भामि मन्मभिः ॥

sanskrit

I glorify with hymns the ever-young Agni, the lord of men, the wise, the all-devouring, the performer of many acts.

english translation

yuvA॑naM vi॒zpatiM॑ ka॒viM vi॒zvAdaM॑ puru॒vepa॑sam | a॒gniM zu॑mbhAmi॒ manma॑bhiH || yuvAnaM vizpatiM kaviM vizvAdaM puruvepasam | agniM zumbhAmi manmabhiH ||

hk transliteration

य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मज॑म्भाय वी॒ळवे॑ । स्तोमै॑रिषेमा॒ग्नये॑ ॥ यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे । स्तोमैरिषेमाग्नये ॥

sanskrit

Let us seek with our hymns Agni, the conductor of the sacrifices, the mighty, the sharp-jawed.

english translation

ya॒jJAnAM॑ ra॒thye॑ va॒yaM ti॒gmaja॑mbhAya vI॒Lave॑ | stomai॑riSemA॒gnaye॑ || yajJAnAM rathye vayaM tigmajambhAya vILave | stomairiSemAgnaye ||

hk transliteration

अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु सन्त्य । तस्म॑स पावक मृळय ॥ अयमग्ने त्वे अपि जरिता भूतु सन्त्य । तस्मै पावक मृळय ॥

sanskrit

May this (my family) also be your worshippers, adorable Agni; O purifier, give them happiness.

english translation

a॒yama॑gne॒ tve api॑ jari॒tA bhU॑tu santya | tasma॑sa pAvaka mRLaya || ayamagne tve api jaritA bhUtu santya | tasmai pAvaka mRLaya ||

hk transliteration

धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑वि॒: सदा॑ । अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥ धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा । अग्ने दीदयसि द्यवि ॥

sanskrit

You verily are wise, seated at the oblation, wakeful as the seer (for the welfare of living beings); Agni,you ever shine in the sky.

english translation

dhIro॒ hyasya॑dma॒sadvipro॒ na jAgR॑vi॒: sadA॑ | agne॑ dI॒daya॑si॒ dyavi॑ || dhIro hyasyadmasadvipro na jAgRviH sadA | agne dIdayasi dyavi ||

hk transliteration

पु॒राग्ने॑ दुरि॒तेभ्य॑: पु॒रा मृ॒ध्रेभ्य॑: कवे । प्र ण॒ आयु॑र्वसो तिर ॥ पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे । प्र ण आयुर्वसो तिर ॥

sanskrit

Wise Agni, giver of dwellings, extend our lives,before sins or assailants (destroy us).

english translation

pu॒rAgne॑ duri॒tebhya॑: pu॒rA mR॒dhrebhya॑: kave | pra Na॒ Ayu॑rvaso tira || purAgne duritebhyaH purA mRdhrebhyaH kave | pra Na Ayurvaso tira ||

hk transliteration