Rig Veda

Progress:46.0%

पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

sanskrit

Drink, Aśvins, the Soma, and satiate yourselves; come here; give us progeny; give us wealth; unitedwith the dawn and with Sūrya, give us, Aśvins, strength.

english translation

piba॑taM ca tRpNu॒taM cA ca॑ gacchataM pra॒jAM ca॑ dha॒ttaM dravi॑NaM ca dhattam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ corjaM॑ no dhattamazvinA || pibataM ca tRpNutaM cA ca gacchataM prajAM ca dhattaM draviNaM ca dhattam | sajoSasA uSasA sUryeNa corjaM no dhattamazvinA ||

hk transliteration