Rig Veda

Progress:5.1%

श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा॑सतः । श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्राव॒: स्व॑र्णरम् ॥ शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः । शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् ॥

sanskrit

Give to this our (worshipper) engaged in celebrating your sacred rites, Indra, (the wealth) whereby youhave protected the son of Puru, grant to the man (aspiring) to heaven (the wealth wherewith) you havepreserved, O Indra, Ruśama, Śyāvaka and Kṛpa.

english translation

za॒gdhI no॑ a॒sya yaddha॑ pau॒ramAvi॑tha॒ dhiya॑ indra॒ siSA॑sataH | za॒gdhi yathA॒ ruza॑maM॒ zyAva॑kaM॒ kRpa॒mindra॒ prAva॒: sva॑rNaram || zagdhI no asya yaddha pauramAvitha dhiya indra siSAsataH | zagdhi yathA ruzamaM zyAvakaM kRpamindra prAvaH svarNaram ||

hk transliteration