Rig Veda

Progress:34.5%

एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः । ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥ एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । एवा हि वीरः स्तवते सदावृधः ॥

sanskrit

Pour out, priest, the most exhilarating (draught) of the sweet (sacrificial) Soma, for he, the ever-mightyhero, alone is praised.

english translation

edu॒ madhvo॑ ma॒dinta॑raM si॒Jca vA॑dhvaryo॒ andha॑saH | e॒vA hi vI॒raH stava॑te sa॒dAvR॑dhaH || edu madhvo madintaraM siJca vAdhvaryo andhasaH | evA hi vIraH stavate sadAvRdhaH ||

hk transliteration

इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् । उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥ इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम् । उदानंश शवसा न भन्दना ॥

sanskrit

Indra, ruler of horses, no one surpasses your ancient praise, either for force or for fame.

english translation

indra॑ sthAtarharINAM॒ naki॑STe pU॒rvyastu॑tim | udA॑naMza॒ zava॑sA॒ na bha॒ndanA॑ || indra sthAtarharINAM nakiSTe pUrvyastutim | udAnaMza zavasA na bhandanA ||

hk transliteration

तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यव॑: । अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥ तं वो वाजानां पतिमहूमहि श्रवस्यवः । अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥

sanskrit

Desirous of food, we invoke your lord of viands, who is to be magnified by sacrifices (offered) byattentive (worshipers).

english translation

taM vo॒ vAjA॑nAM॒ pati॒mahU॑mahi zrava॒syava॑: | aprA॑yubhirya॒jJebhi॑rvAvR॒dhenya॑m || taM vo vAjAnAM patimahUmahi zravasyavaH | aprAyubhiryajJebhirvAvRdhenyam ||

hk transliteration

एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑य॒: स्तोम्यं॒ नर॑म् । कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥ एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् । कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥

sanskrit

Come, freinds, let us glorify Indra, the leader, who is entitled to praise, who, single, overcomes all hostile hosts.

english translation

eto॒ nvindraM॒ stavA॑ma॒ sakhA॑ya॒: stomyaM॒ nara॑m | kR॒STIryo vizvA॑ a॒bhyastyeka॒ it || eto nvindraM stavAma sakhAyaH stomyaM naram | kRSTIryo vizvA abhyastyeka it ||

hk transliteration

अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वच॑: । घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥ अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । घृतात्स्वादीयो मधुनश्च वोचत ॥

sanskrit

Recite agreeable words, sweeter than clarified butter, or than Soma, to the illustrious (Indra), who isgratified by eulogy, who rejects not praise.

english translation

ago॑rudhAya ga॒viSe॑ dyu॒kSAya॒ dasmyaM॒ vaca॑: | ghR॒tAtsvAdI॑yo॒ madhu॑nazca vocata || agorudhAya gaviSe dyukSAya dasmyaM vacaH | ghRtAtsvAdIyo madhunazca vocata ||

hk transliteration