Rig Veda

Progress:32.2%

अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् । यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥ अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् । यथा दूतो बभूथ हव्यवाहनः ॥

sanskrit

Proceed, Agni, with pious praises, offering in due order the oblations (to the gods), for you are theirmessenger, the bearer of oblations.

english translation

agne॑ yA॒hi su॑za॒stibhi॑rha॒vyA juhvA॑na Anu॒Sak | yathA॑ dU॒to ba॒bhUtha॑ havya॒vAha॑naH || agne yAhi suzastibhirhavyA juhvAna AnuSak | yathA dUto babhUtha havyavAhanaH ||

hk transliteration

अ॒ग्निं व॑: पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नाम् । तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥ अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् । तमया वाचा गृणे तमु वः स्तुषे ॥

sanskrit

I invoke for you, (worshippers), Agni, the ancient ministrant priest of man, I praise him with this hymn, Iglorify him for you.

english translation

a॒gniM va॑: pU॒rvyaM hu॑ve॒ hotA॑raM carSaNI॒nAm | tama॒yA vA॒cA gR॑Ne॒ tamu॑ vaH stuSe || agniM vaH pUrvyaM huve hotAraM carSaNInAm | tamayA vAcA gRNe tamu vaH stuSe ||

hk transliteration

य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय॑न्त॒ इत् । मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥ यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत् । मित्रं न जने सुधितमृतावनि ॥

sanskrit

(Worship him who is) of wondrous works, who, gladdened (by offerings), is present like a friend, whom(the priests) by their sacrifices, according to their power, render propitious to the worshipper.

english translation

ya॒jJebhi॒radbhu॑takratuM॒ yaM kR॒pA sU॒daya॑nta॒ it | mi॒traM na jane॒ sudhi॑tamR॒tAva॑ni || yajJebhiradbhutakratuM yaM kRpA sUdayanta it | mitraM na jane sudhitamRtAvani ||

hk transliteration

ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा । उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥ ऋतावानमृतायवो यज्ञस्य साधनं गिरा । उपो एनं जुजुषुर्नमसस्पदे ॥

sanskrit

Pious worshippers, at the plural ce of offerings adore with praise him who is gratified by worship, thecompleter of the sacrifice.

english translation

R॒tAvA॑namRtAyavo ya॒jJasya॒ sAdha॑naM gi॒rA | upo॑ enaM jujuSu॒rnama॑saspa॒de || RtAvAnamRtAyavo yajJasya sAdhanaM girA | upo enaM jujuSurnamasaspade ||

hk transliteration

अच्छा॑ नो॒ अङ्गि॑रस्तमं य॒ज्ञासो॑ यन्तु सं॒यत॑: । होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥ अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः । होता यो अस्ति विक्ष्वा यशस्तमः ॥

sanskrit

Let our sacrificers, prepared (with their implements), present themselves before the chief of theAṅgirasas, who is the most renowned offerer of oblations among men.

english translation

acchA॑ no॒ aGgi॑rastamaM ya॒jJAso॑ yantu saM॒yata॑: | hotA॒ yo asti॑ vi॒kSvA ya॒zasta॑maH || acchA no aGgirastamaM yajJAso yantu saMyataH | hotA yo asti vikSvA yazastamaH ||

hk transliteration